________________
१८६
[सिद्धहम]
दृशेः प्रस्सः॥ ३९३ ॥ अपभ्रंशे दृशेर्धातोः प्रस्स इत्यादेशो भवति । प्रस्सदि।
ग्रहेण्हः ॥ ३९४ ॥ अपभ्रंशे ग्रंहेर्धातोर्गुण्ह इत्यादेशो भवति ॥ पढ गृण्हेप्पिणु वतु ॥
तक्ष्यादीनां छोल्लादयः ॥.३९५ ॥ अपभ्रंशे तक्षिप्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति ।
जिव तिव तिक्खा लेवि कर जड़ ससि छोलिंजन्तु ।
तो जइ गोरिहे मुह-कमलि सरिसिम कावि लहन्तु । आदिग्रहणाद् देशी' ये क्रियावचना उपलभ्यन्ते ते उदाहायाः ॥
चूडुल्लउ चुण्णीहोइसई मुद्धि कवोलि निहित्तउ। सासौनल जाल-अलकिस वाह-सलिल-संसित्तः । 'अभडवंचिउ वे पयई पेम्मु निअत्तह जाव ।
सव्वासण-रिउ-संभवहो कर परिअत्ता ताँव ।। हिअइ खुडुक्कइ गोरड़ी गयणि धुंडुक्कइ मेहुँ । वासा-रत्ति-पवासुअहं विसमा संकड्ड ऍहु।। अम्मि पओहर वजमा निचे जैसंमुह थन्ति । मेहु कन्तहो समरङ्गणई गय-घड भजिउ जन्ति ।। (त्तें जाएं कवणु गुण अवगुणें कवर्ण मुएण। जा बप्पीकी मुँहडी चम्पिंजइ अवरेण । तं तेत्तिउँ अँलु सायरहो सो तेवड्ड वित्थारु ।
तिसहे निवारण पलुवि नवि पैर धुटुअइ असारु ।। 7 A गृहेर्गुन्ह' । गृहे'. २ A °गुन्ह. ३ A गृन्हें. ४ P बत्त.. B तक्षप्र.६ A B जिम्व. ७ A तिम्व. B जिम्व. CA छोलेजं. ९ B नो. ५०P कर्वेलि. B कमले. 11 A सरसि. • B'शीयेपु. १३P °साणल° १४ 4 °लज्झल'. १५ A B जाम्ब. १६ B करि. १७ A B ताम्व. १८ B गोरडि १९ A धुडु'. २० B मेह. २१ B एह २२ P वजवा. २३P निच. B निवु. ०४ B जि. २५ B महकतइहोइस. २६ A प्रति. २७ B जाए. २८ Bण. २९ ह. ३० B चंपीज्जइ. ३१ P तोतिओ. Bतित्तिउ. ३२ B जल. ३३ P पर धुटुअइ. B परु बुहुइ.