Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 188
________________ १८४ [सिद्धहेम] बहुत्वे हुँ ॥ ३८६ ॥ त्यादीनामन्त्यत्रयस्थ संबन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्य हुं । इत्यादेशो वा भवति । खरंग-विसाहिउ जहिं लहॅहुँ पिय तहिं देसहिं जाहुं । रण-दुभिखें भग्गाई विणु जुज्झें न वैलाहुं । पक्षे । लहिमु । इत्यादि । हि-खयोरिदुदेत् ।। ३८७ ॥ पञ्चर इ उ ए इत्येते त्रय आदेशा वा भवन्ति । ८ कुञ्जर सुमरि म सल्लइउ सरला सास म मेल्लि । कवल जि पाविय विहि-वर्सिग ते चरि माणु म मेल्लि॥ उत्। भमरा एत्यु 'विलिम्बड केवि दियहां विलम्बु। ' ' घण-पत्तनुं छाया-बहुलु फुल्लइ जाम कयम्बु ।। भारतत्र । १० र प्रिय ऍम्वहिं करे सेल्लु करि छटुंहि तुहुं करवालु। जंकावालिय बप्पुडा लेहिं अभग्गु कवालु। पक्षे। सुमेरहि । इत्यादि । वर्त्यति स्यस्य सः ॥ ३४८॥ अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति ॥ १ B°यसंबधिषु ब° २ A खग्गिवि ३ P °साहिउं. ४ A लहुहं ५ B °सहि. ६ A दुभिक्खि. B दुभिक्खे ७ B विण जुज्झे ८P चलाह B विलाहं. ९ B पचम्यां. १. B ज. ११ A वसिणि B वसेण १२ Bचर १३ A किविं १४B पत्तल. १५ B बहुल १६ A B जाम्व. १७ P पिअ १८ A एमहि. १९ B करि. २० A छड्डहिं । B छट्टहि. २१ P जे. २२ B बप्फडा. २३ । अभग्ग २४ A सुस्वमर'. । B सुमुर. २५ A °दर्थे वि.

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221