________________
१८४
[सिद्धहेम]
बहुत्वे हुँ ॥ ३८६ ॥ त्यादीनामन्त्यत्रयस्थ संबन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्य हुं । इत्यादेशो वा भवति ।
खरंग-विसाहिउ जहिं लहॅहुँ पिय तहिं देसहिं जाहुं ।
रण-दुभिखें भग्गाई विणु जुज्झें न वैलाहुं । पक्षे । लहिमु । इत्यादि ।
हि-खयोरिदुदेत् ।। ३८७ ॥ पञ्चर
इ उ ए इत्येते त्रय आदेशा वा भवन्ति ।
८
कुञ्जर सुमरि म सल्लइउ सरला सास म मेल्लि ।
कवल जि पाविय विहि-वर्सिग ते चरि माणु म मेल्लि॥ उत्।
भमरा एत्यु 'विलिम्बड केवि दियहां विलम्बु। ' ' घण-पत्तनुं छाया-बहुलु फुल्लइ जाम कयम्बु ।। भारतत्र । १० र
प्रिय ऍम्वहिं करे सेल्लु करि छटुंहि तुहुं करवालु।
जंकावालिय बप्पुडा लेहिं अभग्गु कवालु। पक्षे। सुमेरहि । इत्यादि ।
वर्त्यति स्यस्य सः ॥ ३४८॥ अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति ॥
१ B°यसंबधिषु ब° २ A खग्गिवि ३ P °साहिउं. ४ A लहुहं ५ B °सहि. ६ A दुभिक्खि. B दुभिक्खे ७ B विण जुज्झे ८P चलाह B विलाहं. ९ B पचम्यां. १. B ज. ११ A वसिणि B वसेण १२ Bचर १३ A किविं १४B पत्तल. १५ B बहुल १६ A B जाम्व. १७ P पिअ १८ A एमहि. १९ B करि. २० A छड्डहिं । B छट्टहि. २१ P जे. २२ B बप्फडा. २३ । अभग्ग २४ A सुस्वमर'. । B सुमुर. २५ A °दर्थे वि.