________________
१८२
[सिद्धहेम]
महु मज्झुङसि-डस्भ्याम् ॥ ३९ ॥ अपभ्रंशे अस्मदो ङसिना ङसा च सह प्रत्येकं महु मज्मु इत्यादेशौ । भवतः ॥ महु होन्तउ गदो। मज्मु होन्तउ गदो । ङसा ।
महु कन्तहो वे दोसडा हेल्लि म डिहि आलु'।.. देन्तहो हउँ पर उव्वरिों जुन्झन्तहो करवालु ॥ जइ भग्गा पारकडा तो सहि मज्झु पिएण। जन
अह भग्गा अम्हहं तणां तो तें मारिअडेण ॥2 अम्हहं भ्यसाम्भ्याम् ॥ ३८० ॥ अपभ्रंशे अस्मदो भ्यसा आमा , सह अम्हहं इत्यादेशो भवति ॥ अम्हहं होतं आगदो । आमा.॥ अह भग्गा अम्हहं तणा' ___ सुपा अम्हासु ॥ ३८१॥ अपभ्रंशे अस्मदः सुपा सह' अम्हासु इत्यादेशो भवति ॥ अम्हासु ठि
त्यादेराद्य-त्रयस्य वहुत्वे हिं न वा ॥ ३८२ ॥ त्यादीनामांद्यत्रयस्य संबन्धिनो वहुवर्थेषु वर्तमानस्य वचनस्यापभ्रंशे हिं इत्यादेशो वा भवति . मुह-कवरि-बन्ध तहे सोह धरहिं न मल्ल-जुहूं ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअनं तिमिर-डिम्भ खेल्लन्ति मिलिअ॥
मध्य-त्रयस्याद्यस्य हिः ॥ ३८३ ॥ त्यादीनां मध्यंत्रयस्य यदाचं वचनं तस्योपभ्रंशे हि इत्यादेशो वा भवति ॥
11
१ B होतउ. २ B कंतह. ३ A हिलि : B झंखलिहि ५ B दित. ६ B पार ७ A जुझतहो. P झुन्झन्तहो. ८P प्रिएण. ९ A ते १०P अमा ११ B च आम्ह १२ P°उ गदो. १३ A °थे व. १४ A B°शो म° १५ B न. १६ B जुज्झ. १७ B करहिं. १८ B °ध्यमत्र'.