________________
१८३
-३
[८. पा°४.]
बप्पीहा' पिउ पिउ भणवि कित्तिउ रुअहि हैयास'!
तुह जलि मैहु पुर्यु वल्लहई बिहंवि न पूरिअ आस'। त्मनेपदे ,
बप्पीहा' केई बोलिएण' निग्धिण वार इ वार । ल सायरि भरिअइ विमल-जलि लहहि न एका धार । म्याम् । अभिनय
आयहिं जैम्महि अन्नहिवि गोरि से दिजहि कन्तु।
गय'मत्तंह चत्तङ्कसह जो अभिडइ हसन्तु॥ ले । रुअसि । इत्यादि।
बहुत्वे' हुः ॥ ३८४ ॥ आदीनां मध्यमंत्रयस्य' संबन्धि' बहुवर्षेषु वर्तमानं यद्वचनं' त्योपभ्रंशे हु इत्यादेशो वा भवति ॥ बलि अब्भत्थणि महु-महणु लहुईहूँआ सोइ ।
- इ. जइ'इच्छेहु वडुत्तणउं'देहु म मग्गहु कोइ ". से । इच्छह । इत्यादि ॥ .
अन्त्य-त्रयस्याद्यस्य उं ॥ ३८५ ॥ रादीनामन्त्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे उं इत्यादेशो वा
विहि विनडउ पीडन्तु गेह में धणि करहि विसाउ'।
संपइ कट्टेडं वेस जिवे मुटु अग्घइ ववसाउँ । लि किजउं सुअणसवें ॥ पक्षे । कड्डोमि । इत्यादि ।
के
वति॥
न
२२/20जा
-
. PB केत्तिउ. २ B अयास ३ A मुह. ४ A B पुण ५P काइँ ६ P बोलिए P बहि महु अ. B जमि मह अ° 0 A अन्नहि. ९ A स.१० P देजहि. B देजहिं. १B मत्तह. १२P मध्यत्र. १३ Aथै व. १४ A तस्य हु. १५ B°शो म'. ६ B अच्छणि. १७ Bईहआ. १८ B इच्छह. १९ B ग्गह. २० B रहिं. 1PB कहउ २२ A B जिम्व. २३ A°ओ. २४ B°स्स. २५P B कट्टामी'.
61