Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 187
________________ १८३ -३ [८. पा°४.] बप्पीहा' पिउ पिउ भणवि कित्तिउ रुअहि हैयास'! तुह जलि मैहु पुर्यु वल्लहई बिहंवि न पूरिअ आस'। त्मनेपदे , बप्पीहा' केई बोलिएण' निग्धिण वार इ वार । ल सायरि भरिअइ विमल-जलि लहहि न एका धार । म्याम् । अभिनय आयहिं जैम्महि अन्नहिवि गोरि से दिजहि कन्तु। गय'मत्तंह चत्तङ्कसह जो अभिडइ हसन्तु॥ ले । रुअसि । इत्यादि। बहुत्वे' हुः ॥ ३८४ ॥ आदीनां मध्यमंत्रयस्य' संबन्धि' बहुवर्षेषु वर्तमानं यद्वचनं' त्योपभ्रंशे हु इत्यादेशो वा भवति ॥ बलि अब्भत्थणि महु-महणु लहुईहूँआ सोइ । - इ. जइ'इच्छेहु वडुत्तणउं'देहु म मग्गहु कोइ ". से । इच्छह । इत्यादि ॥ . अन्त्य-त्रयस्याद्यस्य उं ॥ ३८५ ॥ रादीनामन्त्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे उं इत्यादेशो वा विहि विनडउ पीडन्तु गेह में धणि करहि विसाउ'। संपइ कट्टेडं वेस जिवे मुटु अग्घइ ववसाउँ । लि किजउं सुअणसवें ॥ पक्षे । कड्डोमि । इत्यादि । के वति॥ न २२/20जा - . PB केत्तिउ. २ B अयास ३ A मुह. ४ A B पुण ५P काइँ ६ P बोलिए P बहि महु अ. B जमि मह अ° 0 A अन्नहि. ९ A स.१० P देजहि. B देजहिं. १B मत्तह. १२P मध्यत्र. १३ Aथै व. १४ A तस्य हु. १५ B°शो म'. ६ B अच्छणि. १७ Bईहआ. १८ B इच्छह. १९ B ग्गह. २० B रहिं. 1PB कहउ २२ A B जिम्व. २३ A°ओ. २४ B°स्स. २५P B कट्टामी'. 61

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221