Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 195
________________ । [८. पा.] १९१ मोर्यादेः॥४०८॥ अपभ्रंशे इदम् किम् इत्येतयोरत्वन्तयोरियत्कियतोर्यकारादेरवयत्रस्य'डित् एवंड इत्यादेशो वा भवति ॥ एवडु अन्तरु '। केवडु. अन्तरु ॥ पक्षे । एत्तुलो। केत्तुलो । परस्परस्यादिरः ॥ ४०९॥ अपभ्रंशे परस्परस्यादिरकारो भवति ॥ ते 'मुग्गडा'हराविआ जे परिविट्ठाताह। .. अवरोप्पर जोअन्ताहं सामिउ गञ्जिउ'जाह। कादि-स्थैदोतोरुच्चार-लाघवम् ॥ ४१० ॥ .. अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोरे ओ इत्येतयोरुच्चारणस्य लाघवं प्रायो भवति . . ।। सुधे चिन्तिजइ माणु॥ तसु हउं कलि-जुगि दुल्लहहो । पदान्ते उ-हुं-हि-हंकाराणाम् ॥ ४११ ।। अपभ्रंशे पदान्ते वर्तमानानां उं हुं हिं हं इत्येतेषां उच्चारणस्य लाघवं प्रायो भवति ॥ । अन्नु जु तुच्छउं तहे धणहे । बलि किजउं सुअणस्सु । . दइ घडावइ वणि तरुहुँ ।। "तरुडेवि वकहुँ । खग्ग-विसाहिउँ जहि लहडं if तणहं तइजी भङ्गि नवि . म्हो म्भो वा ॥४१२॥ अपभ्रंशे म्ह इत्यस्य स्थाने' म्भ इति मकाराकान्तो भकारो वा A एवडु. २ B एत्रलो। केत्रलो. ३ B °रशब्दस्या'. ४ P मुग्धडा. B मुग्गुडा. ५ B°प्पर. ६ A जोअताहं. B जोहंताहं. ७ A °रस्य. ८ B कलिजुगि. ९ A टइ. • Aवकल. ११ A हिओ. P 'हिर. १२ A हहु. १३ A तिणहं. B वेणहंतजी. १४B नविहुं॥

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221