Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
[अ°८.पा°४.]
पनो ५ । दिअहा जन्ति झडप्पडहि पडहि मणोरह पच्छि ।
जं अच्छई तं माणिअई होसइ करतु म अच्छि । क्षे। होहिइ॥
क्रिये कीसु ॥ ३८९ ॥ क्रेये इत्येतस्य क्रियापदस्यापभ्रंशे कीसु इत्यादेशो वा भवति ।।
सन्ता भोग जु परिहरई तसु कन्तहो बलि की।
तसु दइवेणवि मुण्डियउं जसु खल्लिहडउं सीसु ॥ पक्षे । साध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोगः । बलि केजेउं सुअर्णस्तु॥
भुवः पर्याप्तौ हुचः ।। ३९०॥ अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च इत्यादेशो भवति॥
अइतुंगत्तणु जं थणहं सो च्छेयउ न हु लाहु। । सहि जई केवई तुडि-वसेण अहरि पहुच्चइ नाहु ॥ ब्रूगो'ब्रुवो वा ।। ३९१ ॥ अपभ्रंशै गो धातोब्रुव इत्यादेशो वा भवति ॥ ध्रुवह सुहासिउ' किंपि॥ पक्षे। ३.१ इत्तउं ब्रोप्पिणु सउणि टिउ पुणु दूसासणु ब्रोप्पि।
तो हउं जाणउं एहो हरि जइ महु अग्गइ ब्रोप्पि ॥ व्रजेवुनः ॥ ३९२ ॥ अपभ्रंशे ब्रजतेर्धातोवुन इत्यादेशो भवति ॥ वुबइ। वुप्पि। बुष्पिणु ॥
१ A भोगु २ B तसु. ३ A °इविणवि. ४ A °स्थात क्रियेत इ० B स्थानात् किय इ. ५ B किज्जर ६ B सुअण्णस्सु ७ B°शो वा भ. ८B तण. ९ A नउ ला. १० A केम्बइ. B किग्वट. ११ P वसिण. १२ B ब्रुगो. १३ B ध्रुवह. १४P ठिउ. १५A पणु.

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221