Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 181
________________ १७७ पृ.१८ ८. पा४.] यत्तदः स्यमोधैं त्रं ॥ ३६०॥ अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धुं त्रं इत्यादेशौ वा भवतः ॥ ___ प्रणि चिट्ठदि नाहु @ नं रणि करदिन भ्रन्ति । प्रक्षे। तं बोल्लिअइ जु निव्वहइ॥ इदम इमुः क्लीवे ॥ ३६१ ॥ अपभ्रंशे'नपुंसकलिङ्गे वर्तमानस्येदेमः' स्यमोः परयोः इमु इत्यादेशो .. भवति'॥ इमु कुलु तुह तणउं । इमु कुलु देक्छु । एतदः स्त्री-पुं-क्लीवे एह एहो एहु ॥ ३६२ ॥ , अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानस्यैतदः स्थाने स्यमोः परयोर्य___ थासंख्यम् एह एहो एहु इत्यादेशा भवन्ति ॥ . .. एह कुमारी एहो नरु एहु मणोरह-ठाणु। म-१८ माजु 40 एहड वढ चिन्तन्ताहं पच्छइ होई विहाणें ॥ एइर्जस्-शसोः ॥ ३६३ ॥ अपभ्रंशे एतदो'जस्-शसोः परयोः एइ इत्यादेशो भवति ॥ एइ ति घोडा एह थलि। एइ पेच्छ ॥ एतान् - अदस ओइ ॥ ३६४ ॥ अपभ्रंशे अदसः स्थाने 'जस्-शसोः परयोः ओई इत्यादेशो भवति । ___ जइ पुच्छह घर वड्डाई तो वड्डा धेर ओइ ।' विहलिअ-जण-अन्भुद्धरणुकन्तु'कुडीरई जोइ । अमूनि वर्तन्ते पृच्छ वा ॥ 7 B नाहुं. २ B भ्रशि. ३ B बोलिज्जइ. ४ P के चव. ५ B इति त्रय आदें. ६ Bठाउ. ७ B विहाण. ८ B ते. ९Bओइया'. १० B वड्डाइ. १, B घरं.

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221