________________
१७५
[°८. पा°४.]
डेहि ॥ ३५२॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य उः सप्तम्येकवचनस्य हिं इत्यादेशो भवति ॥
वायसु'उड्डावन्तिअए' पिउ दिवउ सहसत्ति।
अद्धा वलया महिहिं गय'अद्धा फुट तडॅत्ति'। क्लीवे जस्-शसोरिं ।। ३५३ ॥ अपभ्रंश क्लीबे वर्तमानान्नाम्नः परयोर्जस्-शसोः इं इत्यादेशो भवति ।
कमलई, मेल्लवि अलि-उलई करि-गण्डाई महन्ति ।
असुलहमेच्छण जाहं भलि ते णवि दूर गणन्ति । कान्तस्यांत उं' स्यमोः ॥ ३६४ ॥ अपभ्रंशै क्लीवे वर्तमानस्य ककारान्तस्य नाम्नो योकारस्तस्य स्यमोः परयोः उं इत्यादेशो भवति । अनुजु तुच्छउँ तहे'धणहे।
भग्गर देक्खिंवि निभय बलु बलु पसरिअउं परस्सु। उम्मिल्लई ससि-रेहे जिव करि करवाल पियस्सु ॥ सर्वादेर्डन्सेही ॥ ३५५ ॥ अपभ्रंशे सर्वादेरकारान्तात्परस्य ङसेही इत्यादेशो भवति ॥ जहां होन्तँउ आगदो। तहां होन्तउ आगदो। कहां होन्तउ आगदों।
किमो डिहे वा ॥ ३५६ ॥ अपभ्रंशे किमोकारान्तात्परस्य ङसर्डिहै इत्योदेशो वा भवति ।
जई तही तुट्टउ नेहडा मई सहुँ नवि' तिल-तार । ते किहे वेडोहिं लोअणेहिं जोइजउ सय-वारे ॥ ३४
. A हिं. २ A हिं. ३ B °सन्ति. ४ A महिहिं. ५ B तडुन्ति. ६ B रिं ॥३॥ की. ७ B °मेव्यण. . B दरे ९ B देवखवि १० B वलुप. ११ B पस्सरिउ परस्स । १२ A हासिनि १३ A B जिम्व. १४ B°वाल. १५ B °यस्स. १६ Bहोतउ. १७ B हिहे. १८ B °कारात्प. १९ B°देशा वा भवन्ति. २० A सह. Bसह. २१ P तारु. २२ B किहि. २३ P वङ्कहि. २४ B °अणिहि २५ P वारु.
60