________________
१७६
[सिद्धहेम]
डेहि ॥ ३५७ ॥ __ अपभ्रंशे सर्वादेरकारांन्तात्परस्य डेः सप्तम्येकवचनस्य हिं इत्यादेशो'.
भवति॥
__ जहिं कपिजई सरिण सरु छिजइ खग्गिण खग्गु । 32.
तहिं तेहई भड-घड-निवर्हि कन्तु पयासइ मग्गु॥ एक्कहिं अक्खिहि सावणु अन्नहिं भद्दवर्ड । माह महिअल-सत्थरि गण्ड-त्थले सरउँ ।। अङ्गिहिं गिम्ह"सुहच्छी-तिल-वैणि मग्गसिरु। तहे मुद्धहे"मुह-पङ्कइ आवासिउँ सिसिरु॥ हिअडा'फुट्टि तडत्ति करि कालक्खेवें काई । देखउँ हय-विहि कहिं ठवई पई विणु'दुक्ख-सयाई । यत्तत्किभ्यो ङसो डामुर्न वा ॥ ३५८ ॥ अपभ्रंशे यत्तत्किम् इत्येतेभ्योकारान्तेभ्यः परस्य 'ङसो डासु इत्यादेशो वा भवति ।
कन्तु महारउ हलि'सहिए निच्छई रूसइ जासु'। अस्थिहिं सत्थिहिं 'हेत्थिहिंविठाउवि फेइ'तासु॥ जीविउ कासु न वल्लहउं धणु पुणु कासु न इ8'। दोण्णिवि' अवसरै-निडिआई तिण-र्सम गणेई विसिट्ट। स्त्रियां डहे ॥ ३५९ ॥ अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किभ्यः परस्य उसो डहे इत्यादेशो वा भवति । जहे केरउ । तहे केरउ । कहे केरउ ॥
१ B°कारात्प. २ P सरें. B सरेण. ३ P खग्गें. B खग्गेण. ४ P णिवहि. ५A अंखिहिं. ६ B°ओ. ७ P अगहि गिम्हु. ८ Bहत्थीति'. ९ B वहिणि. १० तहि. ११ B मुद्वमु. १२ A तडित्ति. १३ B क्वेवं. १४ B देवख ह. १५ B विदुणुक्ख. १६ B तिच्छाएँ. १७ P अथ'. B अत्थे. १८ P सस्थ'. B सत्थे . १९ P हत्य'. B. हत्थे. २० B °डइइ २१ B पुण. २२ B दोन्निवि. २३ B°सरि. २४ A रवडिआइ. २५ P°डिअई. २६ P सव. २७ B गणई. २८ A स्त्रियां व. २९ B°3 ॥ य.