Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 177
________________ श्यामा [A: पा°४.] स्यम्-जस्-शसा लुक् ॥ ३४४ ॥ अपभ्रंशे सि अम् जस् शस् इत्येतेषां लोपो भवति ॥ एइ ति घोडा एह थलि । इत्यादि । अत्र स्यम्जसा लोप ॥ ___ जिव जिव बंकिम लोअणहं णिरु सामलि सिक्खेई । तिव तिव वम्महु निअय-सबै खर-पत्थरि तिक्खेइ । अत्र स्यम्शसां' लोपः। षष्ठयाः॥ ३४५॥ अपभ्रंशे षष्ठया विभक्त्याः प्रायो लुग् भवति । संगर-सएहिं जु'वणिअइ देक्खु अम्हारा कन्तु । अइमत्तहं चत्तङ्कुसहं गय कुम्भई'दारन्तु ॥ पृथग्योगो लक्ष्यानुसारार्थः ॥ आमव्ये 'जसो होः॥ ३४६ ॥ अपभ्रंशे आमव्यर्थे वर्तमानान्नाम्नः' परस्य'जसो' हो इत्यादेशो भवति'। लोपॉपवादः ॥ तरुणहो तरुणिहो मुणिउ मई करहु में अप्पहो घाउ ॥ भिस्सुपोहि ॥ ३४७॥ अपभ्रंशे मिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥ गुणहिं न संपइ कित्ति पर ।। सुप। भाईरहि जिव भारइ'मग्गेहिं तिहिंवि पयट्टइ। स्त्रियां जस्-शसोलंदोत् ॥ ३४८॥ अपभ्रंशे स्त्रियां वर्तमानान्नानः परस्य'जसः शसश्च प्रत्येक मुदोतावादेशौ भवतः'। लोपापादौ । जसः। अंगुलिउँ जजरियाओ नहेण ॥ शसः । सुन्दर-सव्वगाउँ विलासिणीओ पेच्छन्ताण ॥ वचनभेदान्न यथासंख्यम्॥ SES १B ते. २ A B जिम्वजिम्व. ३ A निरु. ४ B साम्बलि. ५ A B तिम्वतिम्व. ६ B सर. ७P भक्ते.. ८P सआह. ९ A वन्नि. १० A कुंभइ. B कुंभय. 11 P B मइ. १२ B मप्पहो. १३ A°पोहि. ११ B गुणेहिं. १५ A B जिम्व. १६ P°वाद.. १७ B °लीउ. १८P B°रिआउ. १९P B गाओ. २० Pणीउ.

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221