Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
.YO
[सिद्धहेम] ___ङसि-भ्यस्-डीनां हे-हुँ-हयः ॥ ३४१ ॥ अपभ्रंशे इदुद्भ्यां परेषां उसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हुं हि . इत्येते त्रय आदेशा भवन्ति । ङसेहे..... me गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु ।
धरु मेल्लेप्पिणु माणुसहं तोवि' न रुच्चइ रन्नु । भ्यसो हुँ।
तरहुवि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति ।
सामिहुँ एत्तिउ अग्गल आयरु भिक्षु गृहन्ति ।। हि । अह विरल-पहाउं जि कलिहि धम्मु॥
आहो णानुस्वारौ ॥ ३४२॥ अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्खारावादेशौ भवतः ॥ दइएं पवसन्तेण ॥
'ए चेदुतः ॥ ३४३॥ अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य एं'चकारात् णानुस्वारौ . च भवन्ति ॥ ए.
अग्गिएं उण्हउ होइ जगु वाएं सीअलु तेव।
जो पुर्ण अग्गि सीअलातसु उण्हत्तणु के ।। .....णानुस्वारौ।
विप्पिअ-आरउ जइवि पिउ तोवि तं आणहि अर्जु। .
अग्गिण दडा जइवि घरु तो ते अग्गि' कन्जु॥ एवमुकारार्दप्युदाहाः ॥
चिन
A B °साम्वन्न. २ B मेलप्पिणु. ३ B रण्णु. ४ P B °लउ. ५ B°शौ वा भ. । ६ Bएँ. ७A वाउए. <A B तेम्ब. ९B पुण. १० A B केम्व. ११ A आणहिं ।' १२ B अज्झु.

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221