________________
.
नवति
८)
८. पा४.] कान बिलय वितु वा पनि परि-नवनि सं-नवनि
हवो। भविउं। पभवइ । परिभवइ । संभवइ ।। क्वचिदन्यदपि। - उन्भुअइ । भत्तं ॥ श्रुतं
अविति हुः ॥ ६१॥ वि_जे प्रत्यये भुवो हु इत्यादेशो वा भवति ॥ हुन्ति । भवन् । "हुन्तो। अवितीति किम् । होइ । ति -
पृथक्-स्पष्टे णिव्वुडः ॥ ६२॥ पृथक्क्ते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति ॥ णिव्वडइ । पृथक् स्पष्टो वा भवतीत्यर्थः ।
प्रभो हुप्पो वा ॥६३ ॥ प्रभुकर्तृकस्य भुवो हुप्प इत्यादेशो वा भवति ॥ प्रभुत्वं च प्रपूर्वस्यैवार्थः । अङ्गेच्चिअ न पहुप्पई । पक्षे । पभवेई ॥ ॐ हो एवं नया
तेहः॥ ६४॥ जूत अनुक्त प्रस्त भुवः क्तप्रत्यये इरादेशो भवति ।। हूअं । अणुहू । पहूअं ।। ___ कुंगेः कुणः॥६५॥
करोनि २१४ कृगः कुण इत्यादेशो वा भवति ॥ कुणइ । करइ ।। .. काणेक्षिते णिआरः॥६६॥ का यथास्यानया हालत दर्शन तष यश्य" काणेक्षितविषयस्य कृगो पिआर इत्यादेशो वा भवति ॥ णिआरइ । बस काणेक्षितं करोति ॥
काने शिव पानव. चित्तथै .. निष्टम्भावष्टम्भे णित्रुह-संदाणं ।। ६७ ॥ निष्टम्भविषयस्यावष्टम्भविषयस्य च कुंगो यथासंख्यं णिट्ठह संदाण
B भुत्त. २ P अचिति B अवित्ति. ३ P चिद्व'. B °शो भ. ५ P भुवन्. ६ P अचिती'. B अवित्ती. ७ A चिअ. ८ B ते प्र. ९ P कृजे. १. P कृज . B कृगे.. ११ P जो णि'. B कृगेणि. १२ P जो.
-
54