Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 159
________________ [अं°८. प४ि.] .. १९९... तो दोनादौ शौरसेन्यामयुक्तस्य ॥ २६० ॥ शौरसेन्या भाषायामनादावपदादौ वर्तमानस्य, तकारस्य दकारो भवतिन चंदसौ वर्णान्तरेण संयुक्तो भवति । तदो पूरिद-पदिबेन मारुदिना मन्तिदो॥ एतस्मात् । एदाहिाँ एदाओ ॥ अनादाविति किम् । तधा करेधाजधा तस्स राइणो 'अणुकम्पणीआ भोमिगा अयुक्तस्येति किम'। मत्तो। अयउत्तो। असंभाविद-सकारं । हला . ८८ - सउन्तले॥ मोनास आयपुत्रा' असंभाविद-सकारं । हला सत्कार अन्तःपुर अधः कचित् ॥ २६१ ॥ वर्णान्तरस्याधोवर्तमानस्य तस्य शौरसेन्यां दो भवति । क्वचिलक्ष्यानुसारेण । महन्दो । निश्चिन्दो । अन्देउरंप्र-१० वादेस्तावति ॥ २६२॥ शौरसेन्या तावच्छब्दे आदेस्तकारस्य दो वा भवति ।। दाव । ताव॥" औं आमन्त्र्ये सौ वेनो नः ॥ २६३ ॥ शौरसेन्यामिनो नकारस्य आमन्ये सौ परे आकारो वा भवति ।। भो कञ्चुइआ। सुहिओ। पक्षे । भो तवस्सि । भो मणस्सि। मो वा ।। २६४ ॥ शौरसेन्यामामध्ये सौ परे नकारस्य मो वा भवति ५५ भो रायं । भो. विअयवम्म सुकम्म । भयवं कुसुमाउँह । भयवं तित्थं प्रवत्तेह । तर 'पक्षे । सयल-लोअ-अन्तेआरि भयर्व हुदवह ।। भवद्भगवतोः ॥ २६५ ॥ शौरसेन्यामनयोः सौ परे नस्य मो भवति ॥ कि एत्थभवं हिंदएण चिन्तेदि । एदुभवं समणे भगवं महावीरे॥ अश्विन सिन्। प्रवर्तय आमव्य इति निवृत मिनलवार 2352-- 1 P लेण मारुदिणा म. २ A अज्जउ'. ३ B°ति शौरसेन्यां ॥ ६२ ॥ ताव'. A आमन्त्र्ये. ५ P भी मुहिआ. ६ A भयवं. ७ B भवम्. ८ P भयवं.

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221