________________
[सिद्धहेम]
11-7
कम्त्रणा
अशावतार
सामागध्या कामह
मान
___आमो डाहँ वा ॥ ३०० ॥ ___ मागध्यामवर्णात्परस्य आमोनुनासिकान्तो डित् आहादेशो वा भ
वति ॥ श-यणाहँ सुहं । पक्षे नलिन्दाणं । व्यत्ययात्प्राकृतेपि । - ताहँ। तुम्हा: । अम्हाहँ । सरिआहँ । कम्मा..॥ ___अहं-वयमोहंगे ॥ ३०१॥
इत्यादेशो भवति ॥ हगे शकावदालतिस्तु-णिवाशी धीवले । हगे शंपत्ता ॥वर्माता
शेष शौरसेनीवत् ॥ ३०२ ॥ मागध्यां यदुक्तं ततोन्यच्छौरसेनीवद् द्रुष्टव्यम् ॥ तत्र तो दोनादौ
शौरसेन्यामयुक्तस्य [४.२६९ पविशंदु आयुत्ते शामि-पशादाय॥ "अधः कचित् [४.२६९], अल्ले किं एशे मेहुन्दे, कलयले ॥ वादे कम ____स्तावति [४.२६२] ॥ मालेध वा धलेध वा । अयं दाव शे
आर्गमे ।। आ आमत्र्ये सौ वेनो नः [४.२६३] ॥ भो कञ्चइआ॥ “मो वा [४.२६७] ॥ भो राय भवद्भगवतोः ४ि२६५२ ॥ एड भव ।
शमणे भयवं महावीले भयवं कदन्ते ये अप्पणो पटक उज्झिय पलस्स पटक पमाणीकलेशि ॥ न वार्यो ‘य्यः [४.२६६] ॥ अय्य एशेख कुमाले मलयकेद॥ थोधः ४.२६७7 *कधेहि ॥ इह-हचोर्हस्य [४.२६८] ॥ ओशलध अय्या औशलध ॥ "भुवोभः [४.२६९] ॥भोदि।
॥ अपुरवेक्त्व इय-दूणौ [४.२७१] ॥ किं खु शोभणे बम्हणे शित्ति कलिय लब्जा पलिग्गहे दिण्णे'। कृ-गमो डडुः [४.२७२] ।। कई। गडु। "दिरिचेचोः [४.२७३] ॥ अमञ्च-ल कशं पिखिंदु इदो य्येव आग-बति
"आमा त्यस क्ष प्रेक्ष्यतः १P B मुहं. २ A 'तित्थ° ३ B°वासी. ४ A विसदु. ५ P आउन्ते. ६ एसे. ७ B महेदे. ८ B °वाय । यदा. ९ A मे ॥ आम.' .. P लायं. १ B भगवं , १२ B कयंते. १३ A. पक्वं. १४ A अय्ये एसे खु. १५B वखु. १६ Bऊशलघअय्य। कुश. १७ P अपुलवे. १८ P B इ १९ P°दु. २० P B पक्खिदु.
अगम
आम
प.
कुमार मसयकेतु.
अलेना गोयम कुम्भूलानीमा
असर
वः४.२७०
पार