Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 160
________________ को १५६ [सिद्धहेम] प्रचलितःयान हुताशनः पजलिदो भय हुदासणो ॥ वचिदन्यत्रापि । मघवं पागसासणे। 'संपाइअवं सीसो किया । करेमि' काहं च ॥ न वा यौँ य्यः ॥ २६६ ॥ पर्या कलाकृत शौरसेन्यां यस्य स्थाने त्यो वा भवति ॥ अय्यउत्त पेय्याकुलीक• 'दमि । सुय्यो । प्रक्षे। अजो । पन्जाउलो । कन्ज-परवसो॥ १ थो धः ॥ २६७॥ कथयति माधः शौरसेन्यां यस्य धो वा भवति ॥ कंधेदि कहदि। णाधो णाहो । *कधं कहं । राज-पधो राज-पहो ॥ अपदादावित्येव । थामं । ' थेओ। इह-हचोर्हस्य ॥ २६८॥ इहशब्दसंबन्धिनो 'मध्यमस्येत्था-हचौ [३.१४३] इति विहितस्य हचश्च हकारस्य शौरसेन्यां धो वा भवति । इध । होध । परित्ता4. यध । पक्षे । इह । होह । परित्तायह। --नवंशभुवो भः ॥ २६९ ॥ लवनि हो इभवतेहकारस्य शौरसेन्यां भो वा भवति ॥ भोदि होदि। भुवदि हुवदि । भवदि हवदि ॥ पूर्वस्य पुरवः ॥ २७० ॥ , शौरसेन्या पूर्वशब्दस्य पुरव इत्यादेशो वा भवति । अपुरवं नाडयं । 'अपुरवागर्दै प्रक्षे । अपुल्वं पदं । अपुव्वागदं ॥ क्त्व'इय-दूणौ ॥ २७१ ॥ शौरसेन्या क्त्वाप्रत्ययस्य इयं दूण इत्यादेशौ वा भवतः ॥ भविय भोदूण । हविर्य होदूण '। पढिर्य पढिदूणे । रमियं रन्दूण । प्रक्षे भोत्ता । होता। पढित्ता । रन्ता । अपूर्व नाटकं पुरव इत्यादेशो वा १ A °सो। संपादितवान् शिष्यः । क. २ A अय्या. ३ B थोवः शौरसेन्यां ।। ६७॥ थ'. ४ A °ति ॥ इह । इव. ५ A रवयं ना ६ B°वादग. ७A °दं । अपुष्वागदं ८P B°अ. ९ A °ण । मरिय । मरिदूण । र'. १० P रनूत्ता. ।

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221