Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥७६॥
www.kobatirth.org
प्रसूत्युदरजा रुजः ॥ नश्यत्यस्यांबुपानेन । वाह्या आंतरगा इव ॥ १३ ॥ इदं तु धरण । नागेनाकारि पावनं ॥ एतच्च चमरेल । स्वयुग्येन कलापिना ॥ १४ ॥ एतयोरंबुनिरपि । जंगमं स्थावरं विषं || कयश्वासादयो रोगा । विश्वंत्यसहिष्णवः || १५ || भूर्भुवस्वस्त्रयीराज्यं । न दूरेऽप्यनयोर्जलैः ॥ यः स्नाति जिनमात्मानं । चातिशुद्धमना जवन् ॥ १६ ॥ अमूनि वलिसूर्ये - निर्मितान्यपराण्यपि ॥ कुंडानि कश्मलहरा - एयथ तद्वैः पयोऊरैः ॥ १७ ॥ अंबया जस्तो हार - संख्यात्विदमदीपि यत् ॥ तेनांबाकुंरुमधुना | वैशिष्टाख्यमजायत || ॥ १८ ॥ इरिः पुनर्दरं प्राह । को विशिष्टोऽजवन्महान् ॥ यन्नाम्नालोपि तत्पूर्वं । नाम देव्याः सुपावनं ॥ १८५ ॥
जगाद सौधर्म - पतिः शृणु हरे कषां ॥ विशिष्टस्य जिनस्याब्ज-वचोमधुविमिश्रितं ॥ २० ॥ प्रसीदष्टमविष्णौ क्ष्मां । पालयत्यब्धियां तटे || विशिष्टनामा प्रावाजां । पतितीव्रताः क्वचित् ॥ २१ ॥ वेदवेदांग विज्ञानन - कौटिल्य कुशलां कलां ॥ सोऽर्च्यते कार्यतो लोकैः । कंदमूलफलांबुभुक् ॥ २२ ॥ नटजाजिर विस्तारि - नीवारादारकारिणीं ॥ सोऽ
५७
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥७६५॥

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840