Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 835
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ||८३१ ॥ www.kobatirth.org - डुमोदयं वदितुमुत्सुकः किं ||१६|| प्रफुल्लनेत्रैः स्थिरचित्तदेहैः । सर्वैः पपे यशगवत्सुवाi || स्थिरा स्थिरोन्मेषविमेषिनेद - स्तदाजवच्या पृतनेत्रदेहैः | ३७ || जातं स्वराविष्कृतसरसाकुलैः । सर्वैः पुरा किं तु तदा मुदाश्रयैः ॥ स्वराकुलैः कैश्चिदन्यतोच्चकै - रन्यैस्तु जागायिनी रसाकुलैः ॥ ३८ ॥ पुण्यचितिं दर्चुमनूद्य नृत्सुकः । क्षितिं विहर्तुं समन्नूत्स उत्सुकः ॥ ये चाजवंश्वाविरताः परेऽपि । बनूवुरत्राविरताश्च ते परे || ३ || देशनामिति विधाय नायको - saraरहिमल शैलमूईतः ॥ तेऽपि तीर्थनतिनो नराः सुराः । प्रापुराश्रममयो निजं निजं ||४|| श्री शत्रुंजय शैलराजम हिमप्रोत्कीर्त्तनाद्यत्कृतं । पुण्यं तेन ममास्तु बोधिरमला मिथ्यात्वनिर्नाशिनी ॥ ऊनं चाप्यधिकं प्रमादवशतोऽज्ञानाद्यदूत्सूत्रम - प्युक्तं तत्र ममास्तु दुःकृतमहो मिथ्या जिनध्यानतः ॥ ४१ ॥ मिथ्यात्व दादरोऽरिविजयाज्जातप्रतापोत्करो । नव्योहोध करो दुरंत रितध्वांत श्रियस्तस्करः ॥ गोनिः स्वस्य विबोधितांगिकमलः प्रोन्मीलदंशू। पायादादिजिनो रविः प्रतिदिनं सिद्धोदयादिस्थितः ॥ ४२ ॥ सूरिः सौगतशेमुष विमुखयन श्रीगां बुधे-शेगुलो धनेश्वर इति श्रीसिधभूमीनृतः ॥ माहात्म्यं यदु For Private And Personal Use Only Acharya Shn Kailassagarsuri Gyanmandir मादा० ||८३१||

Loading...

Page Navigation
1 ... 833 834 835 836 837 838 839 840