Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 834
________________ Sh incha kende Acharya Sha Kalassagaran Gyanmandir माहा० शत्रंजय पि ॥ ३० ॥ तावत्पापन्नटस्तनोतु विकटां नीति ब्रमन् नूतले । तावत्संसृतिरासरत्वविरतं Ko शाखाशतैर्गमा ॥ यावजाग्रदमंदबोधकलितः प्राणी न सिक्षाचले। तीयेशं प्रथमं स्मरप्र॥३०॥ - मथनं ध्यायत्यघौघडुहं ॥ ३१ ॥ कस्त्वं रे कलिकाल कान्यहह रे पापानि तृष्णेऽसि का। केऽमी रे विषयाः क्याय जगतो युष्माकमुज्जूंनितं ॥ पश्यंतु प्रसन्नं निरुकरणैः शत्रुजयेऽत्र स्थित-युष्मन्मूल विमूलनाय नगवान् संसेव्यते योगिनिः ॥ ३२ ॥ शृंगाण्यस्य गुहातटागविपिनान्यापस्तु कुंडान्यपि । धुन्योऽप्यश्मकणा मृदः सकलमप्यन्यद्यदत्र स्थितं ॥ निचैतन्यमपि क्याय निबिमस्य स्यान्महापाप्मनः । किं त्वेतस्य निगद्यते निजमनो रुध्ध्वात्र यस्तिष्ठति ॥ ३३ ॥ गदितमेतदमुष्य गिरेमया। किमपि सच्चरितं सहजं मनाक् ॥ यदि नवंति मुखे रसनाशतं । तदपि नो सकलं खलु पार्यते ॥ ३४ ॥ आयासर्बहुन्जिरलं वचोविलासै-तृित्वं यः दि पापनीतिरस्ति । मुक्त्वा तत्सकलकदर्थनां निजस्या-दीशं तं नजत सदेह पुंगरीके ॥ ३५ ॥ प्रबोधामृतमंगिवर्मे-ऽनिवृष्य वीरो विरराम वादः॥ चित्तांतस्तामलवीजपु ॥३॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 832 833 834 835 836 837 838 839 840