Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 832
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥२८॥ www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir ष्यति निरंतरा ॥ १३ ॥ श्रतःपरं दुःखमाया | जना धर्मविवर्जिताः || निःस्वाः स्वल्पायुषो रोग - प्रस्ताः करनिपीडिताः ॥ १४ ॥ अर्थलुब्याच राजानो । रताऔर्येऽतिनीपणाः ॥ कुशीलाः कुलनार्योऽपि । ग्रामाः प्रेतवनोपमाः || १५ || निर्लज्जा निर्दया लोका । गुरुदेवा दिनिंद ॥ विष्यतिक्रमाद्दीन-हीनसत्वा नराः खलु ॥ १६ ॥ आचार्यो दुःप्रसहाख्यः । फश्रीरिति साध्यपि ॥ श्रावको नागिलो नाम । सत्यश्रीः श्राविका पुनः ॥ १७ ॥ विमलवादन इति राट्र | मंत्री च सुमुखानिवः ॥ अपश्चिमजाविनो हि । दुःखमायां हि जारते ॥ १८ गुरुदुः प्रसादेशा - ज्ञजा विमलवाहनः ॥ विमलाज्ञविहारं । यात्रां चापि करियति || १ || करयप्रमाणांगा । विंशत्यब्दायुषो नराः । केचिधर्मरताः प्रायो । निर्धर्मा जाविनो घनाः ॥ २० ॥ हादशाब्दी गृहे नीत्वा ष्टाब्दी दुःप्रसहो व्रते ॥ पर्यंतेऽष्टमतेन । सौधर्म कल्पमेष्यति ||२१|| पूर्वाह्वेऽथ चरित्रस्य । मध्याह्ने राजधर्मणः || अपराह्ने यो व ह्नेः । क्रमादिष्ठं जविष्यति ॥ २२ ॥ इवं च दुःखमा वर्ष - सहस्राएयेकविंशतिः ॥ एकांतदुःखमाकालो-प्येवमानो भविष्यति || २३ || तदा च पशुवखोका । निर्लज्जा बिलवासिनः ॥ For Private And Personal Use Only माहा० ॥ ८३८॥

Loading...

Page Navigation
1 ... 830 831 832 833 834 835 836 837 838 839 840