Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ८२६ ॥
www.kobatirth.org
॥ पतिष्यत श्रायतने । वातादतजरडुबत् || २ || नविष्यतीतयः सप्त- जयं गंधरसयः ॥ किं च तदा राज-विरोधोऽरिष्टकोटयः ॥ ३ ॥ त्रिंशद्वत्सरांतेऽसौ । राजा कल्की नविष्यति ॥ खातयिष्यति नंदस्य । राज्ञः स्तूपान् हिरण्मयान् ॥ ए४ ॥ श्रर्थार्थी खान यि वाच । पुरीं वित्तं गृहिष्यति ॥ करदानखिलान्न नूपा - नात्मनः स विधास्यति ॥ ९५ ॥ खन्यमाने पुरे धेनु-मदेवीति नामतः ॥ श्राविर्भविष्यति मुनीन् । पीडयंती शिलामयी ॥ ॥॥ तदरिष्टं भविष्यंत्या । वृष्टेर्हेतुं च केचन || विज्ञायान्यत्र यास्यति । स्थास्यत्यन्ये तु तत्र च || ९७ || लात्तान्यलिंगिकोऽसौ । जैनधनपि मार्गयन || कल्की कोपात्पुरीदे वै-लादेव निषेत्स्यते || ८ || वृष्टयाश्राब्दः सप्तदशा - होरात्राणि पुरं कृणात् ॥ प्लावयिष्यति कल्की च | सूरिः प्रातिपदः कियान || ए || संघलोकः कियानुच्चैः । स्थास्यति स्थलमूर्द्धनि || अपरे तु प्रयास्यंति पूरेण पयसांपतिं ॥ ३२० ॥ युग्मकं ॥ नंदव्येश स पुरीं । नूतनां कारयिष्यति ॥ पंचाशददीं च ततः । सुनिहं नावि धर्मवत् ॥ १ ॥ श्रश्रासन्नावसानस्तु । heat पानः परैः || लिंगानि त्याजितैजैना-नुपोष्यति दुष्टधीः ॥ २ ॥ सूरिः प्राति
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ८२६॥

Page Navigation
1 ... 828 829 830 831 832 833 834 835 836 837 838 839 840