Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 772
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ७६८ ॥ www.kobatirth.org नूतलः ॥ साक्षादिव स मां पश्यन् । मूर्त्तिं तां प्रणमिष्यति ॥ २ ॥ तत्कंठे स्वयमेवाथ । पारिजातमस्रजं ॥ श्रंबा निधास्यति समं । क्षेत्रपालमुखामरैः ॥ ३ ॥ ततः स कृतकृत्यः सन् । वसन् सौराष्ट्रमंडले ॥ सप्तक्षेत्रोत सद्वीज- फलं मोक्षमवाप्स्यति ॥ ४ ॥ Acharya Shn Kallassagarsuri Gyanmandir इत्थं स रत्तः प्रतिमां । कृष्ण पूजयिता मम ॥ जावी त्वमपि तीर्थस्यो द्वारतस्तीर्थकुस्किल || ५ || तदाकर्ण्य विनोर्वाणीं । कृष्णः संजातसंमदः ॥ ज्ञानस्थाने विनोश्चत्यं । कारामाशिपः ॥ ६ ॥ गणनृत्रिर्विनोर्वासैरपि प्रातिष्टपत् स तत् ॥ कृष्णोऽश्व जलयात्रायै । सुरमत्यन्यमंत्रयत् ॥ ७ ॥ वाद्यमानेषु वाद्येषु । कुंनहस्तांगनाजनैः ॥ समं परि1 वृतो देवैः । कृष्णः कुंडान्यगादत ॥ ८ ॥ पूर्वमैरावते कुंके । गत्वा तन्निर्णयाय सः ॥ पप्रन्न शक्रं गोविंद । एतन्नामार्थ एवं कः || ए || जगाद महरिः पूर्व-मायाते जरतेश्वरे || तत्काज्ञेऽत्र विदधे । कुंरुमेतदिजाधिपात् ॥ १० ॥ चतुर्दशसहस्राणां । नदीनां वारिराशयः ॥ पेतुरस्मिस्ततः पूतं । कुंडे कश्मलघात्यदः ॥ ११ ॥ पयसास्य जिनो येन । स्वयं स्नात्वा च स्त्रापितः || तेन कर्ममलैर्लिप्तः ( स्वात्मा पावित एव च ॥ १२ ॥ कासश्वासारु चिग्लानि For Private And Personal Use Only मादा० ॥ ७६८ १९

Loading...

Page Navigation
1 ... 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840