Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shatavain Aradhana Kendra
Acharya Sh Kalassagens
Gyantande
शत्रुजय
मादा
॥om
प्यदोऽस्मानि-रुक्तं बहुशुन्नाय ते ॥ त्वत्सूनुस्तु ततो च्या-तीर्थमप्युहरिष्यति ॥ १३ ॥
सा नस्यत्यय तो हृष्टा । धर्मलानाशिषं च तौ ॥ दत्वा स्वाश्रयमासाद्य । गुरुपादान् श्रयिष्यतः ॥ १४ ॥ सा च हट्ट गृहात्प्राप्ता । तुरगीक्रयिकं नरं ॥ दृष्ट्वा पत्युर्मुनेर्वाक्यं । वक्ष्यतीहगू हितप्रदं ॥ १५ ॥ किंचिदुःज्ञररौक्येण । च्येणाचीं स नावडः ॥ गृहिष्यति गृहायातां । कामधेनुमिवांगिनीं ॥१६॥ मुक्त्वा सर्वाणि कर्माणि । स तामेव श्रयिष्यति ॥ शुलोदक हि यस्तु । पाल्यते सर्वयत्नतः ॥ १७ ॥ समये साथ सर्वांग-स्फुरलकणलक्षितं ।। न. बैःश्रवोऽनुजन्मान-मिवाश्वं प्रसविष्यति ॥ १७ ॥ त्रिदायनः किशोरोऽप्रास स्वतेजोनिरंशुवत् ।। राजस्पृहायै नविता । तत्तजननिवेदितः ॥१५॥
तपनोऽत्र नृपोऽन्येत्य । तद्गृहान स्वयमुत्सुकः ॥ तस्मै लदत्रयं दत्वा । वितमश्वं गृहिष्यति ॥ २० ॥ सोऽपि तहविणैरवी-नयतीः संग्रहिष्यति ॥ तत्तत्तरगरवानां । खानीर्दारिद्यनाशिनीः॥१॥ सप्तन्निः सप्तितिः सप्त-सप्तिभुवनमेककं ॥ नद्योतयत्यदःमूनु-स्त्रिलोकी द्योतयिष्यति ॥ २॥ इति चास्य नविष्यति । त्रिगुणास्ते ततोऽपि च ॥ क्र૧૦૨
For Private And Personal use only

Page Navigation
1 ... 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840