Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
झजय
॥१६॥
कियत्यपि गते काले । ज्योत्स्नाक्तमिव निर्मलं ॥ झपनस्वामिनो बिवं । पुंगरीकक्ष्यान्वित | माहा ॥ ६ ॥ मून तत्सुकृतमिव । दृक्पीयूषनिनं पुरः ॥ आविनविष्यति रया-नाग्यात्किं नोपसन्यते ॥ ७ ॥ युग्मं ।। पंचामृतैः स संस्नाप्य । पूजयित्वा जगभिं ॥ रथेऽधिरोप्य पुर्यत-नेष्यत्युत्सपूर्वकं ॥ ॥ साहाय्यं नूपतेर्लब्ध्वा । तत्रस्थानिजगोत्रिणः ॥ पुरस्कृत्यैकनक्तेना-नुतीर्थं स चलिष्यति ॥ ए || नूमिकंपमहाघात-निर्घाताग्निप्रदीपनं ॥ मिथ्याहक्सुरसंबई। विघ्नव्यूहं पदे पदे ॥ ए॥ नाग्योदयाशिलुप्यासौ । सौराष्ट्रामंडले कमात् ॥ निजां पुरी मधुमती-मलमासादयिष्यति ॥ ५ ॥ पुरस ॥ इतश्च पूर्वं तेनैव । पूरितान्यत्नवन किल ॥ वाहनानि महाचीण-चीनोटान प्रतिस्फुटं ॥ ए॥ ब्रमित्वा वायुवशतः। स्वर्णहीपं समासदन ॥ अग्निदाहात्सुवर्णत्वा-निश्चितं पोतधारितिः ॥ ३ ॥ अष्टादशापि पोतास्ते । नृतास्तज्ञतुन्निर्नृशं ॥ प्रवेशकाल एवाप्स्य । समेष्यति सुन्नाग्यतः ॥ ए ॥ त्रि- १६॥ निर्विशेषकं । नत्वैकोऽय नरः प्राप्तं । पुरीपरिसरे मुनि ॥ श्रीवजस्वामिनामानं । तस्मायावेदयिष्यति ॥ ए॥हितीयस्तु हादशाब्द-प्रांते पोतानुपागतान् ॥ कयिष्यति सानंदः ।
For Private And Personal use only

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840