Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kailasagaran Gyanmandi
मादा
शत्रंजय वासुरसंचयः ॥ रथस्थां प्रतिमां नर्नु-रवारोहयिता गिरेः॥ २७ ॥ प्रातमैगलनादेन । प्रबु-
शे जावडः सुधीः ॥ अदृष्ट्वा प्रतिमां नर्तु-विषादिष्यति निर्जरं ॥ ३० ॥ तहिझायोपयोगेन। ॥२०॥ - वजो यकस्य तस्य तां ॥ दर्शयिष्यति आनंदी । स चारोहयिता पुनः ॥ ३१ ॥
व पुना रात्रौ प्रसुप्तेषु । तेषु मिण्याविनः सुराः ।। गिरेरुत्तारयिष्यति । यावउल्लंधितं दि
वा॥ ३२॥ प्रातः संघजना एनां। प्रापयिष्यति पर्वतं ।। अनिर्विमाः सुरास्ते तु । पुननें. व्यंति जतले ॥ ३३ ॥ इत्येकविंशतिघस्राः। कृतप्रतिकृतस्तयोः॥ यास्यति न पुनः कश्चिउछिजिष्यति चाग्रहात् ।। ३४॥ रात्रावाकार्य यदेशं । बजस्वामी च जावडं ॥ व्याहरिष्यति यद्यद । स्मर शक्तिं वदानुगान् ॥ ३५ ॥ व्याप्य व्योम सुरैः सार्ध । तिष्टासुरतुणानलः॥ मन्मंत्राश्रितगात्रस्त्व-मन्नेद्यो वववत्परैः ॥ ३६ ॥ सन्नार्यस्त्वं तु संघेश । चतुर्धाधर्मधारकः ॥ ध्यायनादिजिनं पंच-परमेष्टिं स्मरन् हदि ॥ ३७॥ रथावश्चक्रपर्यते । प्रतिमास्थैर्यकृत्स्वप॥ समर्था अपि ते नालं । युवा संघयितुं मनाक् ॥ ३७॥ ॥ अस्मालिः सह संघोऽयं । सर्वो वालाबलादिकः ॥ आप्रजातं प्रतिमया। तिष्टत्वादिजिनं स्मरन् ॥ ३७॥इति
॥२०॥
For Private And Personal use only

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840