Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 822
________________ Acharva Sh Kal a nd Shun Mahavir Jain Aradhana Kendra शत्रंजय कुनिजग्धाहि-गरलं तत्र चापतत् ॥ ७॥ अजाननपिवं तहि। विषाचामूर्वमुच्चकैः ॥ अ- माहा - स्मरं च महामंत्र। पश्यस्त्वामेव सर्वतः ॥ ७॥ निंदन स्वव्यसनं नूयो-नूयस्त्वामेव संस्मप रन् || मंत्रोच्चारपरो मृत्वा । यकेष्वनवमीदृशः॥ ॥ नाना कपर्दी यशोऽहं । यदलकर नुश्रितः ॥ विश्वोक्षारक्षमः स्वामिन् । ब्रूहि किं करवाणि तत् ॥ १० ॥ विनयादारमित्युक्त्वाश ॥ सर्वान्तरणभूषितः ॥ पाशांकुशमातुलिंगा-कधारिदोश्चतुष्टयः ॥ ११ ॥ गजारूढो निधाने शैः । सेवितः सर्वतोऽमरैः सुवर्णवर्णनदेहो । निषीदिष्यति तत्पुरः ॥१२॥ युक॥ वजर स्वामी ततः सिम-मिनावमुदीर्य तं ॥ श्रुतझानधरस्त्वेवं । जावडं व्याहरिष्यति ॥ १३ ॥ यात्रां कुरु महानाग । तीर्थमेतत्समुझर ॥ वयं च यतस्त्वनाग्या-देतत्कार्यावलंधिनः एमा इति श्रुत्वा स नृत्याय । वस्तूत्तार्य च वाहनात् ॥ कल्याणकामनः कृत्वा । कल्याण Rस चलिष्यति ॥१५॥ तत -रक्षकाः सिमतनतः ॥ ज्वरयिष्यति संघेश-पत्नी ॥ १ जयमती सतीं ॥ १६ ॥ वजस्वामी तु दृग्दाना-चिकित्सिष्यति सनपाः॥ कृपा किरति हि ध्वांत । जास्करस्तु व्यपोहति ॥ १७॥ यकलदैवतो व्योन्नि । कप: दुष्टनाकिनां ।। समाप ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840