Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥८१॥
www.kobatirth.org
स्वर्णधानृतान || ६ || ताभ्यां दोलितचित्तः सन् । स एवं चिंतयिष्यति ॥ क्व लक्ष्मीलक्ष्मीकृत्पापा। क स पुण्यो मुनिर्ननु || १ || नंस्ये पूर्वं वज्रमुनिं । श्रोष्ये तवचनान्यपि ॥ यत्तद्दर्शनतोऽपि स्या-त्र दूरे जगतोऽपि सा ॥ ए८ ॥ इत्यामृश्य स धन्यात्मा - जंगमं तीर्थमागतं ॥ महोत्सवैः समं लोकै-स्तं वदिष्यति जावडः ॥ एए ॥ स्वर्णनोजांतरस्थस्य | वज्ज्रस्यास्येंऽदत्तदृक् ॥ निषीदिष्यत्यसैौ याव-नावदुद्योतयन् दिशः ॥ २०० ॥ विद्युद्दममिव व्योनि । दर्शयन् जन चित्रकृत् ॥ दिवोऽभ्येत्य सुरो नत्वा । मुनिमेवं वदिष्यति ॥ १ ॥ युमै || स्वामिन् सुकर्मणः सूनु - स्तीर्थमान पुरेशितुः ॥ नाना कप दुर्दातो । मद्यपोऽहं पुराजवं || २ || कृपाकूपारज्जवता । प्रत्याख्यानप्रकाशनात् ॥ शत्रुंजयस्मृतेः पंच परमेष्टिपदादपि ॥ ३ ॥ उद्धृतोऽस्मि पतन् श्वभ्रे । मद्यपाननवैनसा || यथा तथा शृणु स्वामिन् । तवोपकृतिलक्षणं ॥ ४ ॥ ॥ मद्यपानरसे मनं । मामालोक्य कृपापरैः ॥ प्रत्याख्यानावलंबो यो । ददे पूज्यैस्तमासदं ॥ ५ ॥ अन्यदा चंशालायां । जशसनमत्रिश्रितः ॥ अपिबं सह नारीजि-नम्ना कादंबरी सुरां ॥ ६ ॥ चत्रकारोपिते मयेऽस्मरं यावत्तवाकरं । ताव
703
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहा०
॥ १७॥

Page Navigation
1 ... 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840