Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥
२१॥
ट
32
श्रुत्वा गुरोर्वाक्यं । सर्वेऽपि स्वस्वकर्मणि ॥ त्वरिष्यंति स्वयं वजो । ध्याने स्थास्यति निश्च- खः ॥ ४० ॥ फेत्कारान् कलितारावान् । कुर्वतोऽप्यसुरा घनाः॥न प्रवेशं क्वचित्पापा । खप्स्यते ध्यानपुण्यतः॥४१॥ प्रकाशयति मात। प्रातः पुण्यप्रकाशकः॥ पूर्णध्यान रुर्वज-स्तावत्तच्च दृश्यति ॥ ४२ ॥ ततो मंगलतूर्याणि । वादयंतः समंततः ॥ प्रतिमा प्रापयिष्यति । प्रासादे तेऽतिसम्मदात् ॥ ४ ॥
ततो वजश्व संघेश-स्तत्पत्नी च महाधराः ॥ चैत्यमाविक्ष्य यत्नेन । प्रमृदंति विसंस्थुलं ॥४४॥ इष्टदैवतनाशाय । वजो ध्यानसमाधिना ॥ सर्वत्राकृतविदेपा-बांतिक प्रविधा- स्यति ॥ ४५ ॥ पूर्वः कपर्दी पूर्वी तां । मूर्निमध्यास्य कोपनः ॥ प्रस्थास्यत्यसुरैः कैश्चि-दृ. तोऽनर्यविधित्सया ॥४६॥ भ्रस्पर्णामिमां बाह्ये । दृढां मध्येऽय नूतनां । स्थापयामीति बुव्या ता-मुहरिष्यति जावडः ॥४७॥ श्रीवजस्वामिना मंत्रैः । स्तंजितः सोऽसुरव्रजः॥
त मुपशेतुमीशो न । पूत्करिष्यति दारुणं ॥धा तेनोचैर्ध्वनिनाव्योम-व्याप्नुवानेन खेचराः॥ दिग्दतिन्निः समं दूरं । दूरानदयति नीतितः ॥ ४ए ॥ कपिष्यति वितिः शैलैः । सममंबु
!
For Private And Personal use only

Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840