Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 818
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहा० शत्रजयति ॥ ६४ ॥ दुःखमाकालमाहात्म्या-न्मुंजलानां बलं वलात् ।। पयोधिपूरवत्पृथ्वीं । प्ताव- यित्वा गृहिष्यति ॥६५॥ गोवान्यधनवालस्त्री-मध्यमांत्योत्तमान् जनान् ॥ सौराष्ट्राकच॥१५॥ लाटादीन् । लात्वा यास्यंति मुझलाः ॥ ६६ ॥ स्वस्वोचितेषु कार्येषु । वर्णान् संजाप्य मुन लाः ॥ दत्वा बहूनि वित्तानि । योजयिष्यति मंझले ।। ६७ ॥ तत्रापि जावमः श्रेष्टी । सर्व वस्तुष कोविदः ॥ अर्जयिष्यति वित्तानि । धर्माणीव विचारवान् ॥ ६॥ आर्यदेश श्व स्वीय-झातिमेकत्र वासयन् ॥ तत्रापि चैत्यमस्माकं । कारयिष्यति धर्मवान् ॥णा आर्यानार्येषु देशेषु । विहरंतो मुनीश्वराः ॥ तत्रायास्यति सानंदो। वदिष्यति च जावमः ॥ ७० ॥ धर्मव्याख्याकणे सिह-शैलोचमहिमोदये ॥ पंचमारे जावमाख्य-स्तीर्घाइतेति श्रोष्यति ॥ ॥ १॥ ततः प्रणम्य सानंदो । मुनीनेवं स प्रक्ष्यति ॥ स जावडोऽहमन्यो वा । यस्तीयों रकृद् गुरो ॥ ७२ ॥ उपयोगेन विज्ञाय । गुरुस्तु व्याह रिष्यति ॥ अनूवन पुंफरीकाधि- टातारो हिंसकाः क्रमात् ॥७३॥ मद्यमांसासकैस्तैस्तु । पंचाशयोजनावधि ॥ परितः पुंकरीका-रुइस प्रवितन्यते ॥ ४॥ यस्तं चावधिमुलंध्य । भ्रमत्यर्वागू जनः क्वचित् ॥ ॥ - For Private And Personal use only

Loading...

Page Navigation
1 ... 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840