Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shin Mahavir lain Aradhana Kendra
Acharya Sha Kalassagas
Gyanmande
माहा
शत्रुजय को समर्चितान् ॥ चतुरः पुरुषार्थान मे। पुरश्चतुर वर्णय ॥ ५५ ॥ सर्वशास्त्रपयोराशि-मंथरः
1 स कुमारराट् ॥ मंदरक्षुब्धपायोधि-ध्वनिरेवं वदिष्यति ॥ ५५ ॥ तत्वरत्नत्रयाधारः । सर्व ॥१३॥ नूतहितप्रदः ॥ चारित्रलक्षणो धर्मः। कस्य शर्मकरो न हि ॥५६॥ हिंसास्तेयपरशेह
मोहक्लेशविवर्जितः ॥ सप्तक्षेत्रोपयोगी स्या-दर्थोऽनर्यविनाशकः ॥ १७ ॥ जातिस्वन्नावगुणन-सुप्तान्यकरणः कणं ॥ धर्मार्थावाधकः कामो । दंपत्यो वबंधनं ॥ ५॥ कषायदोषापगतः। साम्यवान् जितमानसः ।। शुक्लध्यानमयः स्वात्मा-ध्यदो मोक्ष नदीरितः॥ए। सेति निर्णयमासाद्य । नारत्यनुमितं मुदा ॥ स्वचक्षुःषट्पदाधारां। तत्कंठे मोक्षति सजं ॥ ॥६॥ हर्षोत्कर्षान्मनःप्रीत्या । पितृभ्यां शुलवासरे ॥ तयोः कारिष्यते काम। विवाहोन्योऽन्यरक्तयोः ॥ ३१ ॥ कदाचिद्योगतो रात्रि-शशिनोहगययोः ॥ दीयमानाधिकत्वाच्च । न तयोरुपमानवत् ॥ ६ ॥ धनार्जने रिपुध्वंसे । चतुरश्चतुरः पृथक् ॥ नपायान कुर्वतस्त- स्य । सेत्स्यत्यस्त्रियश्चतुः। ६३ ।।
कियत्यपि गते काले ।नावमेऽय दिवं गते ॥ जावमः स्वपुरीमेतां । धर्मवत्पालयिष्य
१३!
For Private And Personal use only

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840