Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ८०७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तविन्यस्त-धर्माणो ह्यपरे न हि ॥ एए ॥ आयुर्वर्षशतं प्रपाख्य जगवान् सम्मेतशैलं गतो । मासेनानशनेन कर्मविलयं कृत्वा त्रयस्त्रिंशता ॥ सार्धं तैः भ्रमणैः सिताष्टमदिने मासे शुचौ निर्वृतो । राधायां त्रिदशैः कृतांत्यकरणः श्रीपार्श्वनाथो जिनः ॥ ए६ ॥ श्रीदस्तिसेनोऽपि निजं तनूजं । महारथे युज्यमथो विधाय ॥ शत्रुंजये साम्यसमाश्रयेण । समाश्रयत्सि - शांतः ॥ ७ ॥ ये सिद्धा मुनयोऽपि संघपतयस्तीर्थो धृतिमह्निणः । केचित्ते सुरराज ते कथिताः कालेऽवसर्पत्यपि ॥ अस्मत्तोऽपि च ये हि नाविन इहैकांतं महादुःखिनो । यावत्तानपि जावनासुरमनाः पुण्यान् शृणु प्रस्तुतान् ॥ ए८ ॥ श्रीशत्रुंजयशैलराजचरितं श्रोतुश्च वक्तुस्त्रिधा । शुद्धया बुद्धिविवर्द्धनं रविरिवाऽज्ञानांध्यनुन्निर्मलं || रुग्दारिद्र्यविषापमृत्युशमनं पीयूषवत्स्वादु यत् । कृत्वा कर्मनिषूदनं किल ददात्यानंदमुचैः पदं ॥ एए ॥ इतो वैरमस्माकं । गतानां वचसा नृपः ॥ कृत्वा यात्रां श्रेणिकोऽपि । चैत्यान्यत्र पुरेऽपि च ॥ ॥ १०० ॥ अस्मन्निर्वाणतो वर्षे - स्त्रिभिः सार्धाष्टमासकैः ॥ धर्मविप्लावकः शक्र । पंचमारो भविष्यति ॥ १ ॥ ततः शतैश्चतुर्भिः पद्- षष्टिनिर्वत्सरैर्दिनैः ॥ पंचचत्वारिंशतापि । विक्र
For Private And Personal Use Only
मादा०
॥ ८०७ ॥

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840