Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 787
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय 1196311 www.kobatirth.org जागरितोऽस्म्येव । गतमोहांधकारतः ॥ ६२ ॥ इत्यात्म गर्दायुक्तो । मुक्तदोषपरिग्रहः ॥ संसक्तः परिवारेण । विजहार स भूतलं ॥ ६३ ॥ अनुगृह्य घनं लोकं । श्रीशैलकगुरुर्गुरुः || गत्वा शत्रुंजये तीर्थे। जग्राहानशनं सुधीः || ६४ ॥ मुनिपंचशतीयुक्तः । केवलज्ञान निर्मलः ॥ मासांते स शिवागार-मशृंगारयदात्मना ॥ ६५ ॥ स्थापत्यासुतशुकशैलकादिवाचं-यमपतयो यदि शिवं च लेनिरे ते ॥ तेनोच्चैरिदम तितीर्थमा दिवंयं । नानापि प्रबलकुकर्ममदि ॥ ६५ ॥ इतश्व पांगवा नेमेः । श्रुत्वा शत्रुंजयमथां ॥ स्वजन्म सार्थकं कर्त्तुं । चक्रुर्यात्रामनोरं || ६६ || पांडुः स्वर्गादथागत्य । प्रीत्या तानित्यभाषत ॥ मनोरथोऽयं जो वत्साः । शुनोदर्को विज्ञाव्यते ॥ ६७ ॥ पुंडरीकाचले यात्रां । कुवैतु विशदाशयाः ॥ साहाय्यमेष कर्त्तास्मि । महापुण्यवतां हि वः ॥ ६८ ॥ इत्यादेशं पितुः प्राप्य | पांडवाः प्रीतिशालिनः ॥ तदैव भूपतीन सर्वो - स्तद्यात्रायै न्यमंत्रयन् ॥ ६० ॥ सहर्षास्तेऽथ भूपालाः । स्वरुद्ध्या हस्तिनापुरं ॥ प्रापुर्व परिवाराः । सत्कृताः पांडुसूनुनिः ॥ ७० ॥ सुदिनेऽश्र मणीबिंबं । स्वर्ण देवालय स्थि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मादा० ॥ ७८३ ॥!

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840