Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा०
॥
१॥
इतो विभुः शिवपुर्यां । वने कौशांबके ददौ ॥ कायोत्सर्गमियायाशु । धरणस्तत्र वंदि- तुं ॥ ३१ ॥ व्युदस्यतेऽनेन मम ।नवताप इतीव सः॥ प्रनोरुपर्यधान्नागः । स्वफसातपवारणं ॥ ३२ ॥ अंतःपुरीजनरग्रे । विनोः संगीतकं व्यधात् ॥ तादृशानां हि सत्रक्ति-वल्ख्येवं पल्लवत्यपि ॥ ३३ ॥ तदादि सा पुरी जझे-ऽदिग्त्रेत्यनिधानतः ॥ यथा यथा महांतः स्युयत्र स्यातत्तथैव हि ॥ ३४॥ गत्वा तत्राहित्रायां । यो नमत्यनिशं जिनं ॥स नम्यते ज-र गलोकै-लब्ध्वा पदमखंमितं ॥ ३५ ॥ तस्यावध विनू राज-पुरे प्रतिमया स्थिरः ॥ आगत्येश्वरनूपेन । वंदितश्चातिसंमदात् ।। ३६ ॥ ज्ञात्वा पूर्वनवं स्वामि-दर्शनाच्छुन्नदर्शनः ॥ तत्राकार्षिन्महोत्तुंगं । प्रासादं पृथिवीपतिः ॥ ३७ ॥ स्वस्य प्राग्नवमूर्नेि च । कौकुंटीमीश्वरो व्यधात् ॥ यत्तदाद्यन्नवतीर्थ । कुर्कुटेश्वरमित्यदः ॥ ३० ॥ सुराः सन्निहितास्तहि । तीर्थमा विश्य तस्थुषः ॥ तद्ध्यातणां सदा कामं । व्यधुः कल्पश्मा इव ॥ ३५ ॥ यस्तत्रस्थं जिनं ध्याय-त्यनिश नक्तिनासुरः ॥ किंकरंति सुरास्तस्य । पूर्णकामस्य वेश्मनि ॥ ४० ॥ इतश्च विहरबाय-स्तापसाश्रमसन्निधौ ॥ पुरासन्ने व्यधात्कायो-सर्ग नेनुं कुकर्मणां ॥ १ ॥श्तो
॥१॥
१०१
For Private And Personal use only

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840