Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 804
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir छात्रंजय दृष्ट्वा विभुं पूर्वनव-स्मरणात्सेवतेस्म सः॥२०॥ अपि पार्श्वस्थिता देवाः। संगीतकमसूत्र- माहा | यन् । त्रिसंध्यं वांगणे॥ प्राप्ते कल्पझै क नदासते॥१॥ विनौ गतेंगराजस्तु । नंतुं तत्राग-1 16000 महि ॥ अप्रेक्ष्यातिविषमोऽनू-ऋष्टचिंतामणिरिव ॥ २ ॥ मूर्गलुं तमिति प्रेक्ष्य । नृप तत्पीतिहेतवे ॥ तत्र चक्रुः सुरा मूर्ति । नवदस्तमितां प्रत्नोः ॥ १३ ॥ मृतः कालवशाइस्ती । तत्रानूक्ष्यंतरामरः ॥ सोऽप्यन्ये च मनःकामं । तद्ध्यातृणामपूरयन् ॥ २५ ॥ अंगराजोऽपि हृष्टः सन । व्यधात्मासादमुच्चकैः ॥ कलिकुंममिति ख्यातं । तीर्घमेतनदाद्यनूत् ॥ २५ ॥ कलौ गिरौ कुंडतटे। प्रतिमा यो जगत्प्रनोः॥ पश्यति स्मरति प्रीत्या-र्चयत्यस्येहितं नवेत् ॥ २६ ॥ महातीर्थमिदं देव-नत्याधिष्टितमीप्सितं ॥ दत्ते नवक्ष्यस्यापि । मंत्रध्यानानतोऽधिकं ॥ २७॥ लब्ध्वा सकुरुतो धर्म । कलिकुंडस्य योऽर्हतः ।। ध्यायत्यशंकचित्तःसंस्तस्य दूरे न सिध्यः॥ २०॥ क्षुशेपसगैयों ध्यायन । शुन्यत्यपि कदाचन ॥ स सिंहजे ॥10॥ भता गोमायु-फेत्कृतैरिव नश्यति ॥ श्ए ॥ ब्रह्मचारी मिताहारी । दांतो विजितशात्रवः ।। जपन मंत्रं गुरोर्वाक्या-दचिरात्सिभिमाप्नुयात् ।। ३०॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840