Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 803
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माहाण झा–जयते । बाल्यं तेनानुनूय च ॥ सर्वदोषमुचा मुक्तं । युक्ता तत्र विचारणा ॥ १० ॥ पित्राग्रहा- त्स तारुण्ये । नरवर्मनृपात्मजां ॥ प्रनावती महोत्साहा-दूढवान सत्पन्नावतीं ॥ ११ ॥ प. ispenरिव्राजकमन्येयुः । कठं शतपोम ॥ हगत् स बोधयामास । धूमा हिनिदर्शनात् ॥१॥ ज्वालाकुलस्त्यजन प्राणान ( सर्पः पार्थावलोकनात् ॥ अनूत् श्वज्रपति ना । धरणोऽकर रुणोनितः ॥ १३ ॥ ॥ निंद्यमानः को लोकै-हिंसामिश्रकुकर्मनृत् ॥ वहन पार्श्वे रुषं मृ. त्वा । मेघमाल्यमुरोऽजवत् ॥ १५ ॥ त्रिंशदब्दीमतिक्रम्य । लोकांतिकसुरार्चितः ॥ दत्वा संवत्सरं दानं । प्रभुर्दीक्षात्सुकोऽजनि ॥ १५॥ पौषे सितौ च राधाया-मेकादश्यां कृताष्टमः ॥ प्रागंशेऽह्नि विभुर्दीक्षा-मग्रहीत्रिशतीनृपः ॥ १६ ॥ मनःपर्यवसंझे च । झाने जाते विनोः सुराः ॥ नत्वा स्वं स्वं पदं प्रापुः। स्मरंतो मानसे जिनं ॥ १७ ॥हितीयेऽह्नि कोपकेटे । सन्निवेशे जगत्प्रभुः॥ चकार प- रमानेन । पारणं धन्यवेश्मनि ॥ १७॥ बिहरन कलिगिरौ कुंड-समस्य सरसस्तटे ।। कादंबर्यामटव्यां स । कायोत्सर्गमदात्प्रभुः॥१॥ ॥ महीधरो गजः पातुं । जलं तत्र समागतः॥ MATALEARS ए! For Private And Personal use only

Loading...

Page Navigation
1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840