Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 807
________________ Shin Mahavir lain Aradhana Kendra Acharya Sha Kalassagas Gyanmande शत्रुजय याम्यहं ॥ ५॥ कोपाटोपादिति ध्यात्वा । युक्ते ध्यानं स यावता ॥ तावत्तथास्थं स्ववि- माहा० भु-मपश्यच्चाप्यदूयत ॥ ५३॥ तदैव सपरीवार-स्तत्रैत्याहिशरीरनृत् ॥ फणात्रमधानोगी। -कोर्धरन् स्वामिनं स हि ॥ ५५ ॥ संगीतकं विनोरग्रे-सूत्रयत्नधूजनः ॥ समवृत्तिर्विभुश्वासीद् । झ्योरपि स दोषमुक् ॥ ५५ ॥ व्यरमत्स यदा वृष्टे-र्न तदा धरणः क्रुधा ॥ स्व नृत्यानादिशन्मक्षु । विपक्षयदक्षिणान् ॥ ५६ ॥ मेघमाली स तान दृष्ट्वा । कोपारुणविलो7 चनान ॥ तं द्रुत्वा विनोः पादा-नशिश्रयदमंदधीः ॥ ७ ॥ संजहाराब्ददं त-तत्रत्योवाच सोऽसुरः॥ अनात्मझेन यत् स्वामिन् । मयाचरि क्षमस्व तत् ॥ ५॥ दासोऽतःपरमस्मीश । तव विश्वजनप्रनोः ॥ त्वं सदा तु दयाघारो। विशेषादपि तां कुरु ॥ एए॥ त्रैखोक्यत्राणजन्नाथ । यन्मां मर्षितवान् जवान ॥ तद्धियैव हिवन सूर्यः। खद्योतं किं न लऊते ॥ ६० ॥ कोऽपीठमनूत्स्वामि-सेवको धरणेऽवत् ॥ धरणानुमतितः संघे । प्रत्यूहव्यू- ॥३॥ हनाशनः ॥ ३१ ॥ धरणेकगद्यास्ते । बनूवुः पार्श्वशासने ॥ महोत्सवकरास्तन-समीहितविधानतः ॥ ६॥ गतेष्वय विभुं नत्वा । तेषु स्वं स्वं पदं प्रति ॥ स्वामी विहर्जुमन्यत्र । For Private And Personal use only

Loading...

Page Navigation
1 ... 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840