Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 808
________________ Shin Maha Jain Aradhana Kendre Acharya Shr KailassagarounGyanmandir मादा शत्रुजय ययौ तीर्थीकृताश्रयः ॥ ३ ॥ अश्य काशीवने चैत्र-चतुर्यो धातकीतले ॥ राधायां चतुरशीतौ । गतेऽयाप स केव॥०॥ ॥ ६५ ॥ सुरासुरैः समवस-रणे कृते जगभुिः ॥ चकार देशनां पुण्य-नाट्यनांदी जग न्मुदे ॥६५॥ अश्वसेनमुखास्तत्र । नरेशाः परिवव्रजुः॥ वामाप्रजावतीमुख्या । नार्यश्च जिनबोधिताः ॥६६॥ हस्तिसेनमुखाः केचित् । सम्यक्त्वं च प्रपेदिरे ॥ तन्नार्योऽपि स्फुरछील-कमलोन्मीलनांशुन्नाः ॥ ६ ॥ आर्यदत्तमुखास्तस्य । बनूवुर्दश सूरयः ।। मूर्तास्ते यतिधर्मस्ये-वांशा वभुरुपासकाः॥६॥ संपन्नोऽतिशयैः स्वामी। विजहार धरातले ॥स्थाने स्थानेऽपि तीर्थानि । कुर्वनंहिनिवेशनात् ॥ ६॥ आससाद च तीर्थेशं । क्रमानुजयं विभुः ॥ आद्याईत्रिव नव्यानां । तत्पन्नावमसूत्रयत् ॥ ७० ॥ विभुव्याख्यानतः सर्प-नकुकर लेनकुरंगकाः ॥ प्रबुज्ञः प्रययुस्तत्र । स्वर्ग साम्यसमाश्रयाः ॥ १॥ रैवतादिषु शंगेषु । विहत्य त्रिजगत्प्रभुः॥ पुनः काशीमवासीत्स । त्रिदशैः सेवितक्रमः ॥ ३॥ हस्तिसेनोऽय * तद्वंधु-स्तत्रैत्य विभुमानमत् ॥ सुरेश अपि संनूय । जक्तिनुन्नाः समाययुः ॥ ३३ ॥ इतः For Private And Personal use only

Loading...

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840