Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
१७५८ ॥
www.kobatirth.org
॥ चतुर्दशमः सर्गः प्रारम्यते ॥
फलाम किराद्यस्य । मुखेंदोर्नखदीधितेः ॥ तमस्त्रिजगतो यातं । स पार्श्वः पातु वो जिनः || १ || जंबूद्दीपेऽत्र जरते । पुरी वाणारसी वरा || गंगानुबिंबनात्स्वःपू- रिवासौ राजवत्यनूत् ॥ २ ॥ ऐवाको भारते वंशे । यशश्वत्रो गुणालयः ॥ तत्रासीदश्वसेनाख्यो । जिनाशाकलितो नृपः ॥ ३ ॥ अनिरामगुणोद्दामा । वामावामाशयाजनि ॥ सर्ववामाशि रोरत्नं । शीलधामास्य वल्लभा ॥ ४ ॥ सान्यदा यामिनीयामे । तुयें वर्यसुखाकरान् ॥ शयाना शयनीयेापश्यत्स्वप्नांश्चतुर्दश ॥ ५ ॥ चैत्रे सितौ चतुर्थ्यां ने । विशाखायां जिनेश्वरः || तभ प्राणतादागा - दुद्योतश्व जगत्रये ॥ ६ ॥ पूर्णेऽथ काले पौषस्य | दशम्यां मैत्र सुतं ॥ सासुत श्यामलं सर्प-ध्वजमिड्यं सुरासुरैः ॥ ७ ॥ देवीनिर्देववृंदैश्च । कृते मेरौ महोत्सवे || नूपोऽपि विवोत्कर्षा - सहर्षस्तं व्यधाहहु ॥ ८ ॥ अंबास्मिन् गर्भगे पार्श्वे । सर्प सतत ॥ इतीव निर्ममे तस्य । पार्श्व इत्यभिधां पिता ॥ ए ॥ अल्पदोषनृदित्या
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण
॥७८॥

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840