Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ७६ ॥
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
जा इव || || पर्वताः सर्व एवैते । जलस्थलखचारिणः ॥ जीवाः संत्यत्र ये शैले । जवत्रयमुमुक्षवः ||७००|| नूरुहा दृषदो भूमि-वाय्खंब्व ग्रिशरीरिणः । अचेतना अपि शिवं । यातारोऽत्र कियन्नवैः ॥ १ ॥ सर्पिर्घृताभ्यां ध्माता य-मृत्तिका गुरुयोगतः ॥ हेमत्वं लभते त स्य | महिमा वते कथं ॥ २ ॥ तपःकमान्यां संयुक्तस्तथा साम्यरसप्लुतः । त्यक्त्वा धातुमयं देहं । देही प्राप्नोति शाश्वतं ॥ ३ ॥ यथा स्पष्टमयः स्पर्शो-पलेनाप्नोति मतां ॥ तथास्य स्पर्शतो देही । जवेच्चिन्मयरूपजा || ४ || मलयाशै यथान्येऽपि । यांति चंदनतां डुमाः ॥ तथात्र पापिनोऽप्यंगि- गणा यांति प्रपूज्यतां ॥ ५ ॥ वंधवोऽथ विजोरष्टौ | म हिष्योऽपि च शार्ङ्गिणः ॥ राजीमती च नूयांसः । परेऽपि प्रययुः शिवं ॥ ६ ॥ विहरतोऽथ ते पांडु - नंदना दस्तिकल्पके ॥ पुरे जनाजिनाधीश - निर्वाणं शुश्रुवुस्तदा ॥ ७ ॥ तदाकशुचाक्रांता । रैवतं दक्षिणे व्यधुः ॥ ययुश्च पुंरुरीकादिं । प्रापुरनशनं तथा ॥८॥ क्रमा दूधातीनि कर्माणि । क्षिप्त्वा मात्रा समं च ते ॥ अंतकृत्केवलालोका । निःश्रेयसमशिश्रयन् ॥ ए ॥ पांडवानामनुप्रापु-र्मुनिपंचशतानि च ॥ सहस्रे हे शिवागारं । प्राप्तानंतचतुष्टयाः
For Private And Personal Use Only
मादा०
11311

Page Navigation
1 ... 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840