Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 798
________________ Shin Maha Jain Aradhana Kendre Acharya Shri Kailassagaur Gyanmandir शत्रुजय ॥७ ॥ प्रीतिरसां-बुध्यवुमनुजा इव ॥ ७० ॥ सुरतिः शांतनुर्देवः । सुमतिस्तु सुन्नकः ।। इति ना- माहा मनिरासंस्ते । विख्याताः स्वगुणैरपि ॥ ७ ॥ अन्यदा ते नवोहिग्ना । मग्ना दारिद्यकर्दमे ॥ यशोधरमुनेर्वाक्यैः । प्रव्रज्यास्थलमासदन ॥ ७ ॥ निस्पृहा निजदेहेऽपि । तपोऽर्ककिरणैरलं ॥ गुरुग्रीष्मोनवैः कर्म-पवलं ते व्यशोषयन् ॥ १॥ कनकावलिनामाद्यः । परो रत्नावली तपः॥ मुक्तावली पुनर्देव-स्तुर्यः सिंह निकेतनं ॥ ॥ आचाम्लवईमानाख्यं । सुलशेऽपि तपोऽकरोत् ॥ महाव्रतानीव पंचा-नूवन पंचाहनिग्रहात् ॥ ३ ॥ युग्मं ॥ कर्मदेहं धातुदेहं । शोषयित्वा तपोऽग्निना ॥ते प्रांत नानान्मृत्वा-ऽनुत्तरे नाकिनोऽनवन् ॥ ४॥ ततश्च्युत्वा पांडुसुता । नवंतस्तेऽनवनिह ॥ अस्मिन्नेव नवे मुक्ति-लानो वो नवितात्रुतः ॥ ॥ इति श्रुत्वातिसंवेगा-दासत्रांश मुक्तिमिछवः ॥ परीक्षितं न्यधू राज्ये । प्रव्रज्यां जगृहुर्गुरोः ॥ ६ ॥ कुंत्यपि पदी दीक्षां ॥ प्रापतुनिनबंधने ॥ पंच ते च तपश्चक्रु-र्नानानिग्रहनूषिताः ॥ ७ ॥ आर्यानार्येषु देशेषु । नेमेर्विहरतः सतः ॥ चतुर्विंशतिसहस्रा । मुनेः सप्त शतानि च ॥ ७ ॥ चत्वारिंशत्सहस्रा For Private And Personal use only

Loading...

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840