Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagansar Gyanmandir
शबंजय
माहा
॥
३॥
सप्तमे शृंगे । तस्यू रैवतकांतिके ॥ ६७ ॥ तत्रासनसमातीना । जितादाः साम्यसंगताः॥ श्वासप्रश्वासयो शा-शिरेरुटुंकिता इव ॥ ६॥ कणादर्हन्मयं ज्योतिर्ध्यात्वाथ लयलानतः॥ ध्यातृध्येयध्यानन्नेदं । मुक्त्वा झानं च लेनिरे ॥ ६॥ गुन। अशेषाएयपि कर्मालि । क्षिप्त्वा ते क्रमयोगतः ।। अव्यावाधं पदं प्रापु-मुक्तिसंझं महोज्ज्वलं ॥ ७० ॥ अध्युटा कोटिरप्येवं । शृंगे सनसंझके । मुक्तिं यत्रापुरापन-तज्ञतानां दहेन्मनः ॥ १ ॥ स्तिसिौधांगणं शैलः । सत्यं यत्रागतैनरैः॥ कपर्दिगोमेधदौवा-रिकोद्योगात्तदाप्यते ॥ ७ ॥ इतश्च स जरासूनुः। पांडवानेत्य कौस्तुन्नं ॥ दर्शयन् हारिकादाहा-दिकं सर्वं शशंस च ॥ ॥ ३॥ पांमवा अपि तबोका-संसाराब्धि तितीर्षवः॥ प्रव्रज्यायानसंगत्यै । तहिथं विभुमस्मरन् ॥ ४ ॥ नेमिरप्यथ सर्वझो। धर्मघोषं महामुनि ॥ प्रैषीत्पांमवबोधाय । मुनिपंचशतीयुतं ॥ ५ ॥ पांमवा अपि तं नंतुं । परिवारयुता द्रुतं ॥ ऐयरुर्देशनां चापि । शुश्रुवु- मोहनाशनी ॥ ६ ॥ तेथ नत्वा मुनि स्वस्व-नवान् पप्रच्छुरादरात् ॥ ज्ञात्वा झानेन मु. निर-प्याख्यनीरया गिरा ॥ ७॥ पुर्यासनचले पूर्व । बांधवाः पंच कषुकाः ॥ परस्पर
ए!
१००
For Private And Personal use only

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840