Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 801
________________ San Mahavir Jain Aradhana Kendra Acharya Sha Kalassagar Gyanmande शत्रंजय ली ॥१०॥ शेपदी पंचमं कल्प-मवापानष्पपुण्यनृत् ॥ अन्ये तु मुनयः केचि-विवं स्वर्ग च माहा केचन ॥ ११ ॥ ॥७॥ इतश्च नारदः श्रुत्वा । धारिकादाहमीशितुः ॥ यदूनां च कयं दूनो । ययौ शत्रुजयं गि रें ॥ १२ ॥ निंदनविरतिं स्वस्य । युगादीशं नमन् जिनं ॥ शृंगे तत्रैव जग्राहा-नशनं न-) रु वनाशनं ॥ १३ ॥ स चतुःशरणं कृत्वा । चत्वारि मंगलान्यपि ॥ चतुरस्त्रिकशुद्ध्या स । क पायान चतुरोऽमुचत् ॥ १४ ॥ चतुःशाख श्रयन धर्म । चतुर्थ ध्यानमास्थितः ।। चतुर्थमपि तस्यांशं । लब्ध्वागात्पंचमी गतिं १५ ॥ नत्सर्पिएयवसर्पिण्यो-रित्येवं नारदा गिरौ । शत्रुजये ययुः सिहि-मनंतध्यानयोगतः ॥ १६ ॥ श्वं श्रीरैवतासिन्नवपृथुतरोदारमाहात्म्यमेतत् । पुण्यं किंचित्सुरेश प्रकटितमिह तत् सिझिौलानुसारि ॥ शेषोशरस्थिति वा शृणु मसृणमना नाशिनीमंहसां या-मस्महणीश्रवंतीश्रवदमृतनवां नावतो नावितात्मा ॥१॥ ए|| इत्याचार्यश्रीधनेश्वरसूरिविरचिते श्रीशजयमहातीर्थमाहात्म्ये श्रीनेमिदीक्षाज्ञान निर्वाणपांडवोहारादिवर्णनो नाम त्रयोदशमः सर्गः समाप्तः ॥ श्रमिस्तु ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840