Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 791
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय (130911 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ कृष्णोऽपि स्वरान्मद्यं । चिक्रेप गिरिगहरे || ४ || कादंबर्या कंदरायां । सा तीरडुसुमोकरैः ॥ स्थित काले बभूवाति - मदधमात्रतः ॥ ५ ॥ शांबोऽन्यदाप्यर्टस्तत्र । गंधमाघ्राय लोलुपः ॥ पायं पायमतृप्तः सन् । तामवर्णयडुच्चकैः || ६ || घूर्णमानास्तयान्येऽपि । कुमारा गिरिगह्वरे ॥ भ्रमंतो ददृशुपा-यनं ध्यानजुषं द्विषं ॥ ७ ॥ असावस्मत्पुरी दग्धा । यदून् दंता च तद् डुतं ॥ हन्यतामेष एवात्र । हनिष्यति हतः कथं ॥ ८ ॥ ते शां बेनेति निर्युक्ताः । कुमारास्तं क्रुधातुराः ॥ लकुटैर्यष्टिनिर्मुष्टया | कुट्टयित्वा ययुः पुरीं ॥ ९ ॥ त दाकर्ण्य च लोकोक्तया । दूनतः पुंडरीकदृक् ॥ तदैव सीरिया साई । गत्वा तमनुकूलयत् ॥ ॥ १० ॥ दुर्विनीतैर्मम सुतै- रेतन्मयादिचेष्टितं || क्षमस्वाद्य कमाधार । न कोपस्त्वादृशामयं ॥ ११ ॥ न कुप्यंते मनाक् संतः । पीडिता अपि बालिशैः ॥ किं राहुं पीमितोऽपः । करैर्ददति जातुचित् ॥ १२ ॥ पायनोऽप्यथ प्राह । वृथा कृष्ण तवार्थना ॥ निदानं द्वारिकां दग्धुं । मयाकारि पुरार्त्तितः ॥ १३ ॥ युवां विनापरे सर्वे । यदवोऽप्यत्र वह्निना ॥ धयंते नियमाज्जात-मलं चा For Private And Personal Use Only माहाण् || ७८७ ॥

Loading...

Page Navigation
1 ... 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840