Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Acharya Shin Kasagarson Gyantande
San Anda
शत्रंजय
माहा०
॥ए
नाम च सत्वरं ॥ ३५ ॥ वृतांतरस्यो जारेयो-ऽप्याह हो जरासुतः॥ जराकुमारोऽहं शा- हि-रक्षार्थ वनमाश्रितः॥ ३६ ॥ हादशाब्दी ममात्रान-त्रापश्यं मानुषं क्वचित् ॥ कोऽसि तत्त्वं ब्रवीष्येवं । यो हि मद्रातपीडितः ।। ३७ ।। कृष्णोऽन्यवोचदेोहि । यत्कृते वनवास्यनूः ॥ स एवास्मि हरिस्तते । प्रयासोऽयमनूवृथा ॥ ३० ॥ नवितव्यमिदं सत्यं । नात्र ते दृषणं मनाक् ॥ याहि यादि वलो हन्या-त्रचेत्त्वां मध्धक्रुधा ॥ ३५॥ अनिझानं कौस्तुनं मे । गृहाण व्रज पांमवान् ॥ प्रवृत्तिं कथयः सर्वा । सहायास्तव संतु ते ॥ ४० ॥ इत्युक्तोऽपि स जारेयः । कथंचिच्च न्यवर्तयत् ॥ घातातिश्च गोविंदः । कुलेश्यामाप च क्षणात् ॥१॥ तया विपद्य तृतीया-मवनीमापदच्युतः ॥ पूरितायुः सहस्राष्ट्रीं । यावद्यादवनायकः ॥ ४॥ श्तश्च पुत्रपुटके-नादायांबु हली क्षणात् ॥ आगतोऽपश्यदनुजं । शयानमवनीतले ॥४३॥ सुखं सुप्तोऽयमिति स । बुद्ध्या तस्थौ कणं बलः॥ विशतीमतिकाः कृष्ण-वक्वे वीक्ष्य त्व- यत ॥४४॥ अश्रुवंतममुं स्नेहात् । पुनः पुनरधूनयत् ॥ ज्ञात्वा परासुं च बलो सरोद च ॥४५॥ तद्भातकं वने पश्यन् । यदा नापश्यउच्चकैः॥ सिंहनादेन स तदा । कंपय
ए॥
For Private And Personal use only

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840