Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
11 960 11
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
टूक्तिपाटयैः || १४ || नजाव्यमन्यथा जावी त्यामृशन माधवो ययौ | तपस्व्यपि निदानेन | मृत्वा वह्निष्वजायत ॥ १५ ॥ द्वितीयेऽयथ गोविंदः । स्वपुर्यामित्यघोषयत् ॥ निपिष्टये ह्यरिष्टस्य | जनाधर्मेषु तिष्ठत ॥ १६ ॥ तदस्थाज्जनः सर्वः । सर्वज्ञो विहरन्नथ ॥ उपेत्य समवासार्थी - तत्र रैवतकाचले ॥ १७ ॥ कृष्णोऽभ्येत्य जिनं नत्वा | मोहविशविणीं गिरं । अशृणोत्नेन प्रद्युम्न - शांबाद्याश्च प्रवव्रजुः || १८ || रुक्मिणीजांत्रवत्याद्या । वह्वयश्च यडुयोषितः || जगृहुर्व्रतमन्याश्च । श्रवकत्वं सुवासनाः ॥ १५ ॥ पप्रच च हरिः स्वामिन् । कदा मे नगरयः ॥ स्वाम्याह द्वादशाब्दांते । रुष्टो धयति सोऽसुरः ॥ २० ॥ तत् श्रुत्वा विमनाः कृष्णो । ययौ स्वां नगरीं विभुः ॥ अन्यतो विजहारांशु-रिवाज्ञानांधकारनुत् ॥ २१ ॥ कृsourदेशेन सर्वोऽपि । विशेषाधर्मवाननूत् || दीपायनासुरः सोऽपि । स्वावकाशमलोकयत् ॥ || २२ || नहियो छादशाब्दांते । तपस्सु सकलो जनः ॥ मद्यमांसाशनः स्वेच्छा - विहारी समजायत || २३ ॥ बलवान् सोऽमरः पुर्या-मुत्पातानुपकल्पयन् ॥ वात्यानिस्तृणकाष्टानि । चिपतिस्तथा जनान् ॥ २४ ॥ पष्टिं बाह्याः कुलकोटी - सप्ततिं तु मध्यगाः ॥ संपीड्य
For Private And Personal Use Only
माहाण्
1190011

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840