Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 786
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ १८२ ॥ www.kobatirth.org क्रांnay: प्राप । शैलकं नाम पत्तनं ॥ ५२ ॥ मद्दुकस्तत्सुतो राजा । ज्ञात्वायातं मुनीश्वरं || परिवारयुतो गत्वा । प्रणनाम सुनक्तिमान् || ३ || पुण्यपोषकरां वाणीं । तोषनृन्महुको नृपः ॥ निशम्य स्वगुरोर्धर्मं । जग्राह श्रावकोचितं ॥ ५४ ॥ शुष्क मांसरसं कृष्णं । तं नत्वा नृपतिर्जगौ ॥ युष्मदादशेतः शुद्धै- श्चिकित्साम्येष वो गुरो || ५५ || तदादेशमथ प्राप्य । वैद्यैरेनं महीपतिः । श्रचिकित्सयदात्मानमपि दुष्कर्मरोगतः ॥ ५६ ॥ रसगृभ्रममुं ज्ञात्वा | मुक्त्वा पंथक शिष्यकं । विजहारान्यतः सार - स्तत्परीवार आरतः ॥ ५७ ॥ अन्यदा कार्त्तिके मासि । राकायां स हि पंथकः || प्रतिक्रामन् प्रगे सुतं । मूर्ध्नाजागरयङ्गुरुं ॥ ॥ ए८ ॥ को मां जागरयत्युच्चै रुच्चरन गुरुरुचितः ॥ पंथकोऽपि तथालोक्य | विनयादित्यवोचत || ५८ ॥ धिग्मया कामणादंना चतुर्मासिकपारले || यूयं जागरिताः पूज्या - स्तत्कमध्वं कमापराः ॥ ५ए ॥ तस्येति विनयं वीक्ष्य | गुरुश्चेतसि लतिः ॥ निनिंदात्मानमत्यथे । तथा चारित्रदूषकं ॥ ६० ॥ धिग्मया रसनेंरेण । निर्जितेनाजितात्मना || आनिन्ये घरत्नस्य । मालिन्यं शिथिलत्वतः ॥ ६१ ॥ प्रतिक्रमयितानेन । निशतंशविनिर्गमात् ॥ दिधा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir माहा० 1195211

Loading...

Page Navigation
1 ... 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840