Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
www.kobatirthora
Acharya Shin Kasagar Gyanmandir
Shri Mahavir Jain Aradhana Kendre
शत्रंजय
॥७३॥
नारीदेहां मनोहरां ॥ कपिवक्त्नां च तां वीक्ष्य। राजा चित्ते विसिस्मये ॥ ५५ ॥ रिष्टशंकी मादा नृपः शांति-कर्म सर्वत्र निर्ममे ॥ चैत्ये चैत्ये च देवानां । पूजा पात्रार्चनं तथा ॥५६॥नित्यं नित्यं नृपागारे । वईयंती श्रियं तु सा ॥ क्रमादंगेषु लावण्य-मपुषत्सुन्नगोनमा ॥५॥ सौजाग्यमंजरी नाना । चतुःषष्टिकलाकला || सान्यदा जनकोत्संग-मलचक्रे सन्नासु च ॥ ॥५॥श्तो वैदेशिकः कश्चि-प्राप्तो नृपसत्नांतदा ॥ चकार सर्वतीर्थानां । महिमोत्कीर्तनं वरं ॥ एए ॥ पुंडरीकाश्मिाहात्म्य-मुक्त्वा रैवतनूनृतः ॥ इत्युजगार संसार-तारणं पुर एयकारणं ।। ६० ॥ राजन रैवतकशैल-नन्मीलत्पुण्यसंचयः ॥ निमीलदुःखदारियो । जयत्यजय एनसा ॥ १ ॥ सर्वकल्याणनिर्माण-प्रवीणे रैवते गिरौ॥नवइयेऽपि नोन्नीति-- रिद्यस्य तथैनसः ॥ ६ ॥ तत्र शृंगाशि पूतानि । नद्यो निमरणानि च ॥ धातवो नूरुहाः सर्वे । सुखाय सकलां गिनां ।। ६३ ॥ देवाः सेवापरा नेमे-यंत्र प्राप्ताः सुपावने ॥ स्वर्गस्य ॥३॥ सुखसर्गस्य । न स्मरंत्यपि नूपते ॥ ६ ॥ सौजाग्यमंजरी सेति । शृण्वंती रैवतप्रथां ।। क्रमादासादयामास । मूर्ती पूर्वनवस्मृति ॥ ६५ ॥ शीतोपचारनिचयैः। क्रमादवाप्तचेतना॥
For Private And Personal use only

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840