Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj
View full book text
________________
San Ana Kendra
Acharya Sh Kalassagansen Gyanmandi
माहाल
॥30॥
शवंजय ॥ ॥ मुनिराहोजयंताहि-शिर इत्यनिधानतः ॥ अयं गतोऽप्युमाशंभु-रिति नाम्नान-
विष्यति ॥१०॥
तग्राहि वैताब्यगिरौ । रुझे विद्याबलात्ततः ॥ रुज्ञनिधो महीं सर्वा-माक्रमिष्यति खेचरः॥११॥ नमेति वल्लना तस्य । जीवितव्यमिवापरं ॥ नविष्यत्यनवद्यांगी। बहुनारीपतेया रपि ॥ १२ ॥ जनस्तन्नीतितः सर्व-स्तवांत्यै शंभुमित्यमुं ॥ नदीर्य सोम सनत्या । ध्यास्य
तीटसुरेंश्वत् ॥ १३ ॥ स्वध्या तुष्टो । दास्यत्यनिमतं सदा ॥ जनस्तेन विशेषात् । सदैवाप्यर्चयिष्यति ॥१५॥ नगारामनदीचैत्य-स्थानेषु स रमन्मुदा ॥ नजयंतशिरस्येत्योमया सह तपिष्यति ॥ १५ ॥ चारणमितस्तत्र । स्थितं नक्त्या नमस्यति । तस्योपदेशमासाद्य । स पापारिमिष्यति ॥ १६ ॥ पुःखशेर्विषयस्यायं । मूलं नारी विदन्नुमां ॥ त्यक्त्वा सहस्रविंदौ स। कंदरायां तपिष्यति ॥१७॥ तद्योगरहितोमापि । तत्प्रवृत्तिमजानती ॥ तपियति तपस्तीव्र । स्थिता विंदुशिलोपरि ॥ १७ ॥ तद्ध्यानयोगसंतुष्टा । साक्षायेप्सितं वरं ॥ अस्या निश्चलचित्ताया । गौरीविद्या प्रदास्यति ॥१॥ तशास्वं पति ज्ञात्वा । गत्वा
॥33॥
For Private And Personal use only

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840