Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 781
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir माना मिध्यानपरायणाः॥ए हारांतर्नायक इव | तन्मध्योचशिरःस्थिता ॥ सिंहासनांबा सशत्रु JA मन्नू-संघस्येष्टार्थदायका ॥ एए ॥ यत्रस्थेन जगवता । नेमिनालोकितं पुराक् ॥ आलोक1939॥ नाख्यं तच्चूंग-मनूतविपावितं ॥ ५० ॥ अंवा गिरेदक्षिणतो । यको गोमेधनामनुत् ॥ त स्यौ सर्वास्त्रसंरुद-युशेधुररिपुव्रजः ॥ १ ॥ नुत्तरेण महाज्वाला-निधा देवी प्रसन्नहक् ॥ अस्यात्संघस्य विघ्नौघ-निवारणपटीयसी ॥२॥ यत्र मुक्तं च लानं च । पूजाद्यते च शाङ्गिणा ॥ उत्रं सासीचिला लोके । नाम्ना उत्रशिलेति च ॥ ३ ॥ वहून्येवं हि शंगाणि । कंदरा अपि नूरिशः ॥ शिश्रियुर्वहवो देवा । जिनसेवापरायणाः ॥ ४॥ स्थानेष्वेवं समग्रेष्व-धिष्टितेषु सुरैरथ ॥ गिरिर्जातः सुरमय । श्व स्वर्गान्मनोहरः॥ ५ ॥ अथोत्तीर्य सुराः सर्वे । कृतकृत्या जिनाधिपं ॥ नत्वा स्वं स्वं पदं प्रापुः-पुनरागमनोत्सुकाः ॥ ६॥ उत्तरन्नथ क- । प्योऽपि । सतृष्णः पुण्यकर्मणि ॥ पथि विंगुहामध्ये। मुनिमेकमलोकयत् ॥ ७॥ तदैव हृ- टहृदयो । हृषीकेशो नमन्मुनि ॥ तउक्तं चोजयंताः । प्रनावमशृणोद् घनं ॥ ७ ॥ चारुत्वं च गिरेः पश्यं-स्तत्रस्त्रोऽग्र जनार्दनः ॥ व्यलोकयनिरेिं वायु-कोणेऽपृच्छच्च तं मुनि ॥ ! For Private And Personal use only

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840