________________
xxxiv
and consists of five chapters adhyay as) named respectively ईश्वरगुणवर्णन, ऐशनित्यावश्यकता, सत्यधर्मलक्षणवर्णन, सृष्टीयमतप्रमाणप्रदर्शन and भारतीयशास्त्र विचार. It begins: - अथ मतपरीक्षा
INTRODUCTION
।
प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः । अहिंसयैव भूतानां कार्यं योऽनुशासनम् ॥ वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ श्रीपित्रे पुत्राय च सदात्मने नमः ।
शिष्य उवाच । संसारेऽतीव बाहुल्य धर्माणां विद्यते गुरो । विरुद्धमतयुक्तानां भिन्नानां चापि रीतिषु || तदन्योन्यविपर्यायाच्छङ्का मे जायते हृदि । सर्वाणि स्युर्यथार्थानि न वेति प्रोच्यतामतः ॥ गुरुरुवाच । त्वया यद्विषये प्रश्नः क्रियते पारमार्थिकः । सर्वैस्तद्यत्नतो ध्येयं स्वकीयकुशलेच्छुभिः ॥ etc.
and ends:—
इति मतपरीक्षायां भारतीयशास्त्रविचारो नाम पञ्चमोऽध्यायः ॥ ५ ॥ समाप्ता च जॉन्म्यूरेण विरचितेयं मतपरीक्षा ||
The MS contains a total of 411 verses, all anustubh. The work evidently tries to establish Christianity and to refute all other religions, especially Hinduism. It is not clear as to who helped John Muir in composing this work in Sanskrit verse in the first instance. At any rate, N is recorded1 to be making use of this Mataparikṣa in the course of his missionary propaganda in 1185 and it is very likely
1. Hindi biography, P. 15.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com