Book Title: Shastratattvanirnay
Author(s): Nilkanth
Publisher: Scindia Oriental Institute
View full book text
________________
६०
शास्त्रतत्त्वविनिर्णयः
[ अध्यायः ६ पू.
क्वेश्वरोऽनन्तदुर्ज्ञेयलीलश्चानेकहेतुवित्
1
क्व जीवाः क्षुद्रधिषणा अहो साहसमस्त्यदः ॥१३७॥ सर्वाः स्त्रियश्च पुरुषा यदीया एव केवलम् । तस्मिंस्तु व्यभिचारादीन् शङ्कन्ते यत्तदद्भुतम् ॥१३८॥ गोपीभिः प्रार्थितोऽरंस्त तासु किं वान्यकारणात् । इत्यादि धातुः को वेद लीलानां कारणं तु यत् ॥ १३९॥ उत्तेजिकास्ति तल्लीला पापस्येत्यपि वाग्वृथा । न क्वाप्युत्तेजनं दृष्टं पापानामीशलीलया ॥१४०॥ प्रत्युतेश्वरलीलासु ये रताश्चित्तपूर्वकम् । तेषां विरक्तिः संसारात्पापादपि च दृश्यते ॥१४१॥ इमं पश्यत लीलानां प्रभावं परमात्मनः । यासु प्रेमोद्भवे पुंसो जायते शुद्धमानसम् ॥ १४२॥ शृङ्गारादिरसैः पूर्णा अपि लीलाः परात्मनः । जनयन्ति मनःशान्ति 'किं तच्चित्रं जगद्गुरौ ॥ १४३॥ इदमेवैश्वरं कृत्यं यत्सन्मार्गे प्रवर्तनम् । न तस्य धर्मैराप्तव्यं हेयं वाप्यस्त्यधर्मतः ॥ १४४॥ त्यक्तसर्वार्थरागाभ्यो गोपीभ्यो दिशता शिवम् | ईशैकतानतायास्तु महिमा संप्रदर्शितः ॥ १४५॥
१. ' किं तच्चित्रमधोक्षजे ' - आ इ पुस्तकेऽपि प्रागयमेव पाठ आसीद्यः पश्चात्संशोध्य 'किं तच्चित्रं जगद्गुरौ' इति विहितः .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140